Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સ્ટેફ
anarasures
तेन तथाविधेन श्रीदामकाण्डेन प्राणेन्द्रियं तर्पयन्त्यः दोहदं = गर्भसद्भाव जनित मनोरथं ' विणेंति' विनयन्ति = पूरयन्ति । ता एव जनन्यो जगति भाग्यशालिन्यः प्रशंसनीया धन्याश्च सन्तीत्यर्थः ।
ततस्तदनन्तरं खलु तस्याः प्रभावत्या देव्याः इममेतद्रूपं दोहदं प्रादुर्भूतं था संनिहिताः समीपस्थिता वानव्यन्तरादेवाः क्षिप्रमेव जलस्थलीत्पन्नानि यावदशार्धवर्णान = पञ्चवर्णानि माल्यानि = पुष्पाणि कुम्भाग्रशश्च कुम्भपरिमाणतः, भाराग्रशश्च भारपरिमाणतश्च कुम्भकस्य राज्ञो भवने संहरन्ति = समानयन्ति । एकंच खलु महत् श्रीदामकाण्डं यावद् मुञ्चत् उपनयन्ति - समीपे समानयन्ति । ततः खलु सा प्रभारती देवीजलस्थलज यावत्- यावच्छब्देनकी पूर्ति करती हैं (वे माताएँ धन्य हैं ऐसा संबंध यहां पर लगा लेना चाहिये) (तएणं) इसके बार (तीसे पभावतीए देवीए इमेयारूवं दोहलं पाउन्भूतं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथल्य० जाव दसद्धवन्नमलं कुंभग्गसोय भारग्गसोय कुंभगस्स रनो भवणंसि सारंति) उस प्रभावती देवीके इस प्रकार के दोहलेको उत्पन्न हुआ देख कर के समीप में रहे हुए वानव्यन्तर देवोंने शीघ्र ही जल में और स्थल में उत्पन्न पंचवर्ण के पुष्पों को कुंभ परिमाण में और भारपरिमाण में कुंभक राजा के भवन पर लाकर रख दिया ।
( एगं चणं महं सिरिदामगंडं जाव मुयंत जाव उवणेंति) और साथ में एक बड़ा भारी श्रीदामकाण्ड भी कि जिसमें पाटल गुलाब શ્રી દામકાંડ સુંદરમાળાઓના સમૂહ ) ની સુવાસ અનુભવતી પેાતાના ગમનારથ ( દોહદ )ની પૂર્તિ કરે છે. ( ખરે ખર તે માતાએ ધન્ય છે. ) ( तएण ) त्यार माह.
( ती से पभावती देवीए इमेयारूवे दोहलं पाऊभूतं पासित्ता अहासनि हिया बाणमंतरा देवा खिप्पामेव जल थलय० जाव दसद्धवन्नं मल्लं कुंभगस्सो य भारगस्सो य कुंभगरस्स रन्नो भवणंसि साहरंति )
પ્રભાવતી દેવીના આ પ્રમાણેના દાહલાને ઉત્પન્ન થયેલા જાણીને પાસે રહેનારા વાનન્યતર દેવાએ તરત જ જળ અને સ્થળમાં ઉત્પન્ન થયેલાં પાંચર'ગના પુષ્પાને કુંભ પરિમાણમાં અને ભાર પિરમાણુમાં કુંભક રાજાના ભવન ઉપર લાવીને મૂકી દીધાં
( एगंच णं महं सिरिदामगंड जाव मुयंत जाव उवणेति ) पाटस वगेरे ના પુષ્પા જેમાં ગૂંથેલાં છે, અને જે નેત્રાને માટે સુખદ અને સ્પર્શ પણ જેના આનંદ દાયક છે, અને જેમાંથી ચામર સુગંધી પ્રસરી રહી છે એવા
For Private And Personal Use Only