Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४২
नालानि यस्यां सा तथा । ' बहुप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीय महापुंडरीयसयपत्तसहस्स महापूंडरीय सयपत्तसहस्स पत्तपप्फुलकेस रोव वेया' बहूल्पलपद्मकुसुदन लिनसुभगसोगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रम फुल्ल केशरोपपेता - बहूनि = बहूविधानी उत्पलानि पद्मानि च - सामान्यकमलानि कुमुदानि= चन्द्रविकासिकमलानि नलिनानि - विशिष्टगन्धयुक्तकमलानि सुभगानि = सुन्दराणि सौगन्धिकानि = सन्ध्याविकासिमलानि, पुण्डरीकाणि श्वेतकमलानि, महापुण्डरीकाणि - महाश्वेतकमलानि, शतपत्राणि = शतदलकमलानि सहस्रदलकमलानि, कीदृशानि एतानि ? इत्याहप्रफुल्ल केशराणि विकसित केशराणि, तैरुपपेता व्याप्ता । ' परिहत्थभमंतमतच्छपयअणेगस उण गण मिहुणवियरियसछुनइय महरसरनाइया' परिहत्थभ्रमन्मत्तपट्पदाने कशकुन गमिथुनशब्दोनतिकमधुरस्वरनादिता- ' परिहत्य ' इतिदेशीशब्दोऽयम् परिहत्था ' =प्रचुराः भ्रमन्तः इतस्ततो विचरन्तः मत्ताः = मकरन्दपानो. न्मत्ताः षड्पदाः = भ्रमरास्तेपाम्, तथा अनेकेषां =ननाविधानां शकुनगणानां = हंससारसादिपक्षिसमूहानां मिथुनानां = युगलरूपाणां शब्दोन्नतिकाः = उत्कृष्टयुक्ता ये मधुरस्वरः तैः नादिता = शब्दायमानेत्यर्थः प्रासादीया, दर्शनीया, अभिरूपाप्रतिरूपा - अत्यन्तरमणीयेत्यर्थः ।। ०२ ।।
"
vig
शांताधर्मकथासूत्रे
कमल दल कमल कंद और कमल नाल सदा जल से अन्तरित हो रहे थे । यह अनेक प्रकार के विकसित केशरों वाले उत्पलों से, कमलों से, चन्द्रविकाशी कुमुदों से, विशिष्ट गंध वाले कमलों से सन्ध्या विकाशी सुन्दर सौगंधिको से श्वेतकमलो से, महा पुण्डरीकों से, शतपत्र वाले कमलों से और सहस्र पत्र वाले कमलों से आच्छादित हो रही थी । इधर भ्रमण करते हुए अनेक भ्रमरों के कि जो मकरंद पान से उन्मप्त बन रहे थे, तथा नाना प्रकार के पक्षिगणों के हंस, सारस आदि पक्षि समूह के - युगलों के उत्कृष्ट शब्द युक्त मधुर स्वरों से वाचालित
For Private And Personal Use Only
હતું, ગભીરહેતુ અને અનુક્રમે નિષ્પન્ન કરવામાં આવ્યું હતું આમાં કમળદલ, કમળકંદ, અને કમળનાળ હંમેશા પાણીથી ઢંકાયેલાં (અંતરિત) રહેતાં હતાં. આ વાવ ઘણી જાતના વિકસિત કેશરાવાળા ઉત્પલેાથી, કમળાથી, ચંદ્રવિકાસી કુમુદ્દોથી વિશિષ્ટ સુગંધવાળા કમળાથી, સધ્યા વિકાસી સુંદર સૌધકેથી સફેદ કમगोथी, भडा पुंडरीअथी, शतपत्रवाणा उभणोथी भने सहस ( डेलर ) पत्र• વાળા કમળેાથી ઢંકાયેલી હતી. આ વાવ મકરંદ ( પુષ્પરસ ) ના સ્વાદ લઇને ઉન્મત્ત થઈ ગયેલા આમતેમ ઉડતા ઘણા ભમરાઓના તેમજ ઘણી જાતના પક્ષીઓના હુસ, સારસ વગેરે પક્ષી સમૂડાના પક્ષીયુગલાના ઉત્કૃષ્ટ અને મધુર