Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगारधर्मामृतषिणी टी० अ०९ माकन्दिदारकरितनिरूपणम् ६५६
तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः समवसृतः चम्पायां समागतः । जिनपालितो धर्म श्रुत्वा पत्रजितः एकादशाङ्गवित्-आचाराङ्गादि शस्त्रा ज्ञाननिपुणो जातः । मासिक्या संलेखनया कालं कृत्वा सौधर्म कल्पे-प्रथमदेव. लोके दो सागरोवमे' द्विसागरोपमकः-द्विसागरोपमस्थितिकः देवो जातः । महाविदेहे सेत्स्यति-सिद्धो भविष्यति। एवमेव अनेनैव प्रकारेण हे श्रमणा आयुमन्तः ! योऽस्माकं निर्ग्रन्थो वा यावत् प्रबजितः सन् मानुष्यकान् कामभोगान् परित्यक्तान् नो पुनरपि · आसायइ ' आसादयति-माप्नोति नो सेवत इत्यर्थः, स खलु यावद् ‘बीईवइस्सइ' व्यतित्रजिष्यति व्यतिक्रमिष्यति संसारस्य पारं गमिष्यतीत्यर्थः यथा वा स जिनपालितः । इत्थमत्र दृष्टान्तयोजनाको-काम सुखों को भोगता हुआ अपने समय को व्यतीत करने लगा। ( तेणं कालेणं तेणं समएणं समणे० समोसढे, धम्मं सोच्चा पव्वाइए, एक्कारसंगवी मासिकयाएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिमिहिइ-एवामेव समणाउसो ! जाव माणुस्सए कामभोए णो पुणरवि आसायइ, सेणं जाव वीइवइस्सइ, जहा वा से जिणपालिए । एवं खलु जंबू ! समणे णं भगवयो महावीरेण नवमस्स नायज्झयणस्स अयमढे पण्णत्ते तिबेमि) उसी काल और उसी समय में श्रमण भगवान महावीर चम्पा नगरी में आये। जिन पालित धर्म का उपदेश सुन कर दीक्षित हो गया। ग्यारह अंग का धीरे २ वह ज्ञाता भी बन गया। अन्त में एक मास की संलेखना की संलेखना से ६० साठ भक्तों का छेदन कर जय काल किया-तो प्रथम देवलोक में दो सागरोपम की स्थिति वालो देव में उत्पन्न हुआ। यह महा विदेह में सिद्धी गति को માં ભગવતે સુખેથી પિતાને વખત પસાર કરવા લાગે.
(तेणं कालेणं तेणं समएणं समणे० समोस ढे, धम्म सोच्चा पचाइए एक्कारसंगवी मासिकयाएणं सोहम्मे कप्पे दो सागरोवमे महाविदेहे सिज्झिहिहएवामेव समणाउसो ! जाव माणुस्सए कामभोए णो पुणरवि आसायइ, से गं जाव वीइवइस्सइ, जहावा से जिणपालिए ! एवं खलु जंबू ! समणेणं भगवया महावीरेण नवमस्स नायज्झयणस्स अयमढे पण्णत्ते तिबेमि ) ।
તે કાળે અને તે સમયે શ્રમણ ભગવાન મહાવીર ચંપાનગરીમાં આવ્યા. જીન પાલિત તેમને ઉપદેશ સાંભળીને દીક્ષિત થઈ ગયે. ધીમે ધીમે તેણે અગિયારે અંગેનું જ્ઞાન મેળવી લીધું. છેવટે એક માસની તેણે સંલેખના કરી. સંલેખનાથી ૬૦ સાઠ ભક્તોનું છેદન કરીને કાળ કર્યો ત્યારે પ્રથમ દેવલોકમાં બે સાગરોપમની સ્થિતિવાળા દેવ તરીકે તે ઉત્પન્ન થયે. ભવિષ્યમાં તે મહા
For Private And Personal Use Only