Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतषिणी टी० अ० ८ षइराजजातिस्मरणादिनिरूपणम् ४९९ 'इण्हिपि' इदानीमपि यावद् भविष्यथ । वयमपि खलु हे देवानुपियाः ! संसार भयोद्विग्नाः यावद् मीता 'जन्मणमरमाणं ' जन्ममरणेभ्यः आपत्वात्पञ्चम्यर्थे षष्ठी, ' देवाणुप्पियाणं ' देवानुप्रियैः युष्माभिः साई मुण्डा भूत्वा यावत्-प्रत्रजामा दीक्षा ग्रहीष्यामः, ततः-जितशत्रुग्रमुखागां तेषां वचनं श्रुत्वा, खलु मल्ली अहेन् तान् जितशत्रुप्रमुखान् एवमवादी-यदि खलु यूयं संसारभयोद्विग्नाः यावद् मया साध प्रवजथ, तत्-तस्मात् गच्छत खलु यूयं हे देवानुपियाः ! स्वेषु स्वेषु राज्येषु ज्येष्ठान् पुत्रान् राज्ये स्थापयत, स्थायित्वा पुरुषसहस्रवाहिनीः शिविकाः दूरोहत आरोहत, दुरूहाः सन्तो ममान्तिकंपार्भवतः आगच्छत । ततस्तदनन्तरं हुए, धर्म की धुरा रूप हुए-धर्ममार्ग में प्रवृत्ति कराने वाले हुए (तहा चेव णं देवाणुप्पिए ? इहिंपि जाव भविस्सह ) उसी प्रकार इस भव में भी आप ही होवे ( अम्हे वि य णं देवाणु संसारभयउविग्गा जाव भीया जम्ममरणाणं देवाणुप्पियाणं सद्धि मुंडा भवित्ता जाव पव्वयामो) इसलिये-हम भी हे देवाजुप्रिये ! संसारभय से उद्विग्न बने हुए यावत् जन्म मरण से भीत हुए आप देवानुप्रिय ! के साथ ही मुंडित होकर यावत् जिन दीक्षा ग्रहण करेंगे। ___ (तएणं मल्ली अरहा ते जियसत्तू पामोक्खे एवं वयासी-जण्णं तुन्भे संसार जाव मए सद्धिं पव्वयह, त गच्छह णं तुम्भे देवाणुप्पिया! सरहिं २ रज्जेहिं जे पुत्ते रज्जे ठावेह ठावित्ता पुरिससहस्स वाहिणी
ओ सीयाओ दुरूहह ) इस के बाद गल्ली अरिहंत ने उन जितशत्रु प्रमुख राजाओं से इस प्रकार कहा-यदि तुम सब संसारभय से उद्विग्न थया ( तहा चेव णं देवाणुपिए ! इहिंपि जाव भविस्सह ) ते प्रमाणे मा ભવમાં પણ તમે જ અમને ધર્મમાં પ્રવૃત્તિ કરાવનાર થાઓ. __(अम्हे वि य णं देवाणु० संसारभयउब्बिग्गा जाव भीया जम्ममरणाणं देवाणुपियाणं सद्धि मुंडा भविता जाव पव्ययामो)
એટલા માટે હે દેવાનુપ્રિયે ! સંસાર ભયથી વ્યાકુળ તેમજ જન્મ મરણના ભયથી ત્રસ્ત થયેલા અમે પણ હે દેવાનુપ્રિય તમારી સાથે જ મુંડિત થઈને
ही। स्वीअरी. __ (तएणं मल्ली अहा ते जियसतू पामोक्खे एवं वयासी- जणं तुम्भे संसार जाव मए सद्धिं पव्ययह, तं गच्छह णं तुम्भे देवरणुप्पिया ! सएहिं २ रज्जेहिं जेट्टे पुत्ते रज्जे ठावेह, ठावित्ता पुरिससहस्स वाहिणीओ सीय ओ दुरूहइ)
ત્યાર પછી મલ્લી અરિહંતે જીતશત્રુ પ્રમુખ રાજાઓને આ પ્રમાણે કહાં કે જે તમે બધા સંસાર ભયથી વ્યાકુળ થઈને મારી સાથે જિન દીક્ષા ગ્રહણું
For Private And Personal Use Only