Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
'मममारधर्मामृतकर्षिपी टीका अ० ५ स्थापत्यापुत्रनिष्कमणम्
ततः खलु अहवरिष्टनेमिः स्यापत्यापुत्रस्थानगारस्य तं सहागतं 'इन्भाइयं' इभ्यादिकम् इभ्यश्रेष्ठिसेनापतिप्रभृतिकम् अनगारसहस्रं शिष्यतया ददाति । स्थापत्यापुत्रेण सह ये सहस्रपुरुषा दीक्षा गृहीतवन्तस्ते सर्वे तस्यैव शिष्याः कृता इति भावः । ततः खलु स स्थापत्यापुत्रोऽनगारोऽन्यदा कदाचित् अर्हन्तमरिष्टनेमि वन्दते वाचा रतौति, नमस्यति, कापेन प्रणमति वन्दिया नमस्कारं च कृत्वा एवं स्वक्ष्यमामप्रकारेणवादी___ इच्छामि खलु भदन्त ! हे भगवन् युष्माभिः ' अब्भणुकाए' अभ्यनुज्ञात: सन आज्ञां प्राप्य सहस्रणानगारेण साधं बहिः द्वारावती नगरीतो बहिनिःमृत्य जनपदविहारं देशे ग्रामानुग्रामविचरणं, विह =कर्तुम् , भवदाझ्या देशे विहार कर्तु मिच्छामीत्यर्थः । हे देवानुपिय यथासुख-विहरेत्यर्थः । पावत् शब्द से उक्त अर्थ लिया गया है । (तएणं अरिहा अरिष्टनेमि धावच्चापुत्तस्स अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्साए दलया) इसके बाद अहंत अरिष्टनेमि प्रभु ने उन अनगार स्थापत्यापुत्र के लिये उनके साथ आये हुए उस, इभ्य, श्रेष्ठी सेनापति आदि अनगार सहस्त्र को शिष्यरूप से दे दिया। (तएणं से थावच्चापुते अभया कयाइं अरहं अरिष्टनेमि वंदइ नमसइ) इसके बाद उन स्थापत्यापुत्र ने किसी समय अर्हत अरिष्टनेमि को वंदना की और उन्हें नमस्कार किया- ( वंदित्ता नमंसित्ता एवं वयासी) बन्दना नमस्कार करके फिर उन्हों से उन्होंने ऐसा कहा- (इच्छामि गं भंते ! तुम्भेहिं अम्भणुनाये समाणे सहस्सेणं अणगारेणं सद्धिं पहिया जणवयविहारं विहरित्तए) भदंत ! यदि आपकी आज्ञा हो तो मैं इन हजार अनगारों को साथ लेकर द्वारावती नगरी से बाहिर जनपद विहार करना चाहता है।
यावत' wथी 61 मथनी सह थयेछे. (तएण अरिहो अस्ट्रिनेमि थावच्चापुत्तस्स अणगारस त इब्भाइयं अणगारसहस्सं सीसत्ताए दलयइ ) ત્યાર પછી અહંત અરિષ્ટનેમિ પ્રભુએ અનગાર સ્થાપત્યા પુત્રને તેમની સાથે આવેલા અને પ્રત્રજ્યા ગ્રહણ કરેલા ઇભ્ય, શ્રેષ્ઠી સેનાપતિ વગેરે અનગાર સહસ્ત્ર न शिष्य ३पे माया (तएण से थावच्चापुत्ते अन्नया कयाई अरह अग्नेिमि वंदइ नमसइ) त्या२ मा स्थापत्या पुत्रे ७ मत म मरिष्टनेमि प्रभुने वन मा नभ२४१२ ४ा. (वदित्ता नमंसित्ता एवं वयासी)न सन न.२४.२ ४ीन भाग भने विनती ४०-(इच्छामि गं भंते ! तुम्मेहि अब्भणुनाये समाणे सहस्सेण' अणगारेण सद्धि बहिया जणवयविहार विहरिसए) હે ભદંત ! તમારી આજ્ઞા થાય તેવું એક હજાર અનગાર ની સાથે કરાવતી
ज्ञा०८
For Private And Personal Use Only