Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
हाताधर्मकथासूत्रे गणं' यूयं खलु । हे देवानुप्रियाः ' णाइ भुज्जो' न भूयः एवं करणाय प्रवर्तिव्ये इति कृत्वा इत्युक्त्वा शैलकमनगारमेतदर्थ सम्यगू विनयेन 'भुज्जो भुज्जो' भूयो भूयः पुनः पुनः 'खामेइ ' क्षमयति शैलकस्य राजर्षे क्रोधोपशमनार्थ पुनः पुनः स्वापराध क्षमयति स्मेत्यर्थः ।
ततः खलु तस्य शैलकस्य राजर्षेः पान्थकेनैवमुक्तस्य अयमेतद्पो वक्ष्यमाणरूपः यावत् संकल्पः समुदपद्यत अभवत्-एवम् अमुना प्रकारेण खलु निश्चये,अहंसर्व राज्यं त्यक्त्वा च यावत् दीक्षां गृहीत्वा पुनर्विपुलाशनपानादौ मूच्छितः गृद्धः अध्युपपन्नः अवसन्नः, यावत् अवसन्नविहारी, पार्श्वस्थ विहारी कुशीलः कुशीलविहारी प्रमत्तः संसक्तश्चतुर्मासापगमेऽपि ऋतुबद्धपीठफलकशय्यासंस्तारकं गृहीत्यो विहदेवाणुप्पिया ! णाइ मुज्जो एवं करणयाए त्ति कटु सेलयं अणगार एयमटुं सम्मं विणएणं भुज्जो २ खामेइ) इसलिये हे देवानुप्रिय ! आप मुझे क्षमा कीजिये । अब मैं हे देवानुप्रिय ! पुनः ऐसा नहीं करूँगा। इस प्रकार कहकर उसने बार २ शैलक अनगार से अपने इस अपराध की बड़े विनय के साथ क्षमा मांगी। (तएणं तस्त सेलयस्स रायरिसिस्स पंथएणं एवं वुत्तस्स अयमेयारू वे जाव समुप्पज्जिया) इस प्रकार पांथक अनगार के कहने पर उस शैलक राजर्षि के मन में यह इस प्रकार का यावत् संकल्प उत्पन्न हुआ (एवं खलु अहं रज्जं च जाव ओसनो जाव उउ यद्धपीठफलगसेज्जासंथारगं गिण्हित्ता विहरामि त नो खलु कप्पड़ समणाणं ओसन्नाणंपासत्था णं जावविहरित्तए)मैंने समस्त राज्यका परित्याग कर यावत् जिनदीक्षा धारण की है परन्तु अब मै पुनःविपुल अशन तुमण्णं देवाणुप्पिया ! णाई मुज्जो एवं करणयाए तिकटु सेलय अणगारं एयमसम्म विणएणं भुज्जो २ खामेइ) मेथी 3 वानुप्रिय ! तभ भने क्षमा કરે. હે દેવાનુપ્રિય! હવેથી મારાથી આવું કેઈપણ દિવસ થશે નહિં. આ પ્રમાણે પાંચક અનગારે શૈલક રાજઝષિની પિતાના અપરાધ બદલ વારંવાર विनम्र ५४२. क्षमा यायन। ४२१. ( तणं तस्स सेलयस्स रायरिसिस्स पथएण एवं वुत्तस्स अयमेयारूवे जाव समुप्पज्जिया) 0 प्रमाणे पांथ मनानी વાત સાંભળીને શૈલક રાજઋષિના મનમાં આ જાતને સંકલ્પ-વિચાર સ્ફર્યો है ( एवं खलु अहं रज्ज च जाव ओसन्नी जाव उउबद्धपीढफलगसेज्जा संथारंग गिमिहत्ता विहरामि तं नो खलु कप्पाइ समणाणं ओसन्नाणं पासत्थाणे जाव विहरित्तए) स४॥ २॥ वैभवने त्यास श२ मे जिनही भगवी छ, પણ અત્યારે ફરી હું પુષ્કળ પ્રમાણમાં અશન, વાન વગેરેના સેવનમાં આસ
For Private And Personal Use Only