Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० ८ अङ्गराजचरितनिरूपणम्
अपि द्वादशमे चन्द्र पुष्यः सर्वार्थसाधनः ॥ इति ॥
विजयो मुहूतोऽधुना विद्यते, अयं देशकाला समयः प्रस्थाने शुभावह इत्युक्तं-मागधेन । ततस्तदनन्तरं 'पुस्समाणवेणं' पुष्यमानवेन मागधेन ' बक्के' वाक्ये माङ्गलिकवचने, ' उदाहिए' उदाहृते उक्ते सति हृष्टतुष्टाः अतिशयेन प्रमुदिताः 'कुच्छिधारकन्नधार गन्भिज्ज संजत्ताणाावावाणियगा' कुक्षिधार कर्णधार गर्भज संयात्रा नौवाणिजकाः कुक्षिधाराः नौकायाः पार्श्वतो नियोजिता सञ्चालकाः, कर्णधारः नाविकाः प्रधानभूता नौकावाहकाः, गर्भजाः नौमध्ये स्थित्वा यथावसरकार्यकर्तारः, संयात्रा: संगताः संमिलिताः सन्तो देशान्तरगामिनः, नौ वाणिजकाः नौकया वाणिज्यकारिणः भाण्डपतयः सर्वएते व्यापृतवन्तः स्व स्त्र व्यापारे प्रवृत्ताः सन्तः, तां नावं पूर्णोत्सङ्गां विविधक्रयाणकजातैः है-उक्तश्च अपि द्वादशमे चन्द्रे पुष्यः सर्वार्थसाधन : । इस समय विजय मुहर्त वर्त रहा है। प्रस्थान के लिये यह समय शुभावह हैं । (तओ पुस्समाणवेणं वक्के उदाहिए हट्ट तुट्ठा कुच्छिधारकन्नधारगन्भिज संजात्ता णावा वाणियगा वावारिसु ) इस तरह पुष्प मानव-चारण जब मंगल ध्वनि कर चुका-तब हर्षित और संतुष्ट हुए कुक्षिधार-नौका के पार्श्व में नियोजित किये गये संचालक जन, कर्णधार-खेवटियाजन, गर्भज-नौका के भीतर बैठ कर अवसरानुकूल कार्य कर्ता जन, और सांयात्रिक जन-मिलकर परदेश जाने वाले पोतवणिक् कि जिन का क्रयाणक नौका में भरा हुआ था-ये सब के सब अपने २ व्यापार-कार्य में प्रवृत्त हो गये (तं नावं पुन्नुच्छंगं पुण्ण मुहिबंधणेहिंतो मुंचंति ) और उस नौका को कि जिस को मध्यभाग विविध क्रयाणकों से पूर्ण प्रशस्त हाय छ-५ - ' अपिद्वादशमे चन्द्रे पुष्यः सर्वार्थसाधनः"). અત્યારે વિજયના મુહૂર્તનો સમય ચાલી રહ્યો છે. પ્રસ્થાન માટે અત્યાર ને વખત શુભાવહ છે.
(तओ पुस्समाण वेणंक के उदाहिए हद्वतुट्टा कुच्छिधारकन्नधार गम्भिज्ज संजात्ता णावावाणियगा वावारिसु)
આરીતે જ્યારે પુષ્પમાન–ચરણે–ને મંગળ પાઠ થઈ ચૂકે ત્યારે હર્ષિત તેમજ સંતુષ્ટ થયેલા કુક્ષિધાર-નૌકાના પાર્વભાગમાં નિયુક્ત કરાયેલા સંચાલકે, કર્ણધાર–નૌકાચલાવનારાઓ, ગર્ભજ-નૌકાના અંદરના ભાગમાં બેસીને અવસરાનુકૂળ કામ કરનારાઓ અને સાંયાત્રિકજને–વેપારીઓ-કે જેમની વસ્તુઓને નૌકામાં લાદેલી હતી, પિતતાના કામમાં વળગી ગયા. (तं नावं पुन्नुच्छंगं पुण्णमुहिं बंधणेहिं तो मुचंति ) । અને જેના વચ્ચેના ભાગમાં અનેક જાતની વેચાણની વસ્તુઓ ભરેલી
For Private And Personal Use Only