Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथाहिने - ततस्तदनन्तर तेषां राज्ञां वचनं श्रुत्वा खलु मल्लो विदेहराजवरकन्या तान् जितशत्रुप्रमुखान् राज्ञः प्रत्येवमवादी-हे देवानुपियाः ! यदि तावत् अस्यां कनक मय्यां यावत्-मतिमायां 'कल्लाकल्लि' कल्याकल्ये प्रतिदिवसं तस्माद् मनोज्ञाद् अशनपानखाद्यस्वाद्यात्-चतुर्विधाऽऽहाराद् एकैकः पिण्डः-प्रासः प्रक्षिप्यमाणः' अयमेतद्रूपः मनोविकृतिकारकस्तीव्रतरो दुःसहो दुर्गन्धः, अशुभः अनिष्टतरः पुद्गलपरिणामो जातः, तर्हि पुनरौदारिकशरीरस्य श्लेष्मास्रवस्य यस्मात् कफपस्रावो भवति तस्य, वान्तास्रवस्य वान्तम्-उद्गीणं तस्यास्रवः प्रस्रावो यस्माद् भवति तस्य, पित्तास्रवस्य-पित्तस्यास्रो निः सरणं यावत् तस्येत्यर्थः। तथा शुक्रशोणितपूयास्रवस्य दूरुपोच्छ्वास निःश्वासस्यबाह्यवायुग्नहणमुच्छ्वासः, शरीरान्तर्गतस्य वनाचलों से नाक ढक और इस तरफ मुँह कर फेर कर पैट गये हैं। (तएणं मल्लो विदेहरायवर कन्ना ते जियसत्तू पामोक्खे एवं वयासी) ईस के अनन्तर विदेहराजवर कन्या मल्ली कुमारी ने उन जितशत्रु प्रमुख राजों से कहा-(जइता देवाणुप्पियो! इमीसे कणग • जाव पडिमाए कल्ला कल्लि ताओ माणुणगाओ असणपाणखाइमसाइमाओ एगमेगे पिंडे पक्खिप्पमाणे२ इमेयारूवे असुभे पोग्गलपरिणामे) हे देवानुप्रियो ! इस कनकमयी पुतली में मनोज्ञ अशन, पान, खाद्य एवं स्वाय रूप चतुर्विध आहारका डाला गया एकर ग्रास जब इस प्रकारका मनोविकृति जनक अशुभ तर पुद्गल परिणामरूप दुर्गधवाला बन गया है तो।
(इमस्स पुण ओरालियसरीरस्स खेलासबस्स वतासवस्स पित्तासवस्म सुक्कसोणियपूयासवस्स ऊमासनीसासस्स दुरूवमुत्तपुड्य
હે દેવાનુપ્રિયે ! આ ખરાબ ગંધ અમારા માટે અસહ્ય થઈ પડી છે. એથી અમે પિતાના ઉત્તરીયના છેડાથી નાક દબાવીને અને આ તરફથી भावाने मेसी गया छीमे. (तएणं मल्ली विदेहराजयर कन्ना ते जियसत्तू . पामोक्खे एवं वयासी) त्या२५छी विहरा२ न्या भसी भारी तश પ્રમુખ રાજાઓને કહ્યું કે
(जइता देवाणुप्पिया ! इमीसे कणग० जाव पडिमाए कल्ला कल्लि ताओ मणुण्गाओ असण पाणखाइम साइमाओ एगमेगे पिंडे पक्खिप्पमाणे २ इमेयास्वे अनुभे पोग्गलपरिणामे ) .. वानुप्रियो ! मा सोनानी पूतीमा भनोस मशन, पान, माध
અને સ્વાદ રૂપ ચાર જાતના આહારને નંખાએલે એક એક કેળીયે જયારે : આ પ્રમાણે અને વિકૃતિજનક અશુભતર પુદ્ગલ પરિણામ રૂપ દુર્ગધવાળે
થઈ ગયા છે ત્યારે
For Private And Personal Use Only