Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૪૦.
ज्ञाताधर्मकथासूत्रे
तत् = तस्मात् इच्छामः खलु हे स्वामिन् ! युष्माकं बाहुच्छाया परिगृहीताः भुजच्छाया समाश्रिताः अतएव निर्भयाः, निरुद्विग्नाः = उद्वेगरहिताः, मुखं सुखेन= अतिसुखेन परिवस्तुमिच्छाम इति पूर्वेण सम्बन्धः ।
ततस्तदनन्तरं खलु शङ्खः काशिराजस्तान् सुवर्णकारानेवमवादीत् - हे देवानुप्रियाः ! किं = कुतः खलु यूयं कुम्भकेन राज्ञा निर्विषया आज्ञप्ताः ? ततः खलु ते सुवर्णकाराः शङ्खमेवमवादीत् हे स्वामिन् । एवं खलु कुम्भकस्य राज्ञो दुहितुः = मिथिलानगरी से बहार चलेजाने की आज्ञा दी - सो हमलोग वहांसे निर्वासित होकर यहाँ आये हैं - ( तं इच्छामोणं सामी ! तुमं बाहुच्छाया परिगहिया निग्भयानिव्विग्गा सुहं सुणेहं परिवसिउं ) अतः हे स्वामिन्! आपकी बाहुच्छाया का आश्रय लेकर हमलोग यहां निर्भय और freira होकर शान्ति पूर्वक आनन्द के साथ रहना चाहते हैं ( तणं संखे कासीराया ते सुवन्नागारे एवं वयासी) उनकी इस प्रकार की बात सुनने के बाद काशी देशाधिपति शंख राजा ने उनसे ऐसा कहा - ( किन्नं तुभे देवाणुपिया ! कु भएणं रन्ना निव्विसया आणत्ता ) हे देवानुप्रियों । किस कारण से कुंभक राजा ने आप लोगों को मिथिलानगरी से बाहर चले जाने की आज्ञा प्रदान की
(तरणं ते सुवन्नगारा संखं एवं वयासी) सुवर्णकारों ने प्रत्युत्तर में शंख राजा से इस प्रकार कहा - ( एवं खलु सामी ! कुंभगस्स रनो
ડવાની આજ્ઞા કરવાથી એથી અમે ત્યાંથી નિર્વાસિત થઇને અહી આવ્યા છીએ. ( तं इच्छामो णं सामी ! तुब्भं बाहुच्छाया परिग्गहिया निम्भया निरून्चिग्गा सुहं सुहेणं परिवसिउं )
એથી હે સ્વામિન્ ! તમારી ખાડુચ્છાયાના આશ્રયમાં અમે લોકો નિય અને નિરૂદ્વિગ્ન થઇને શાંતિથી સુખેથી અહી...રહેવા ઈચ્છા રાખીએ છીએ. ( तण संखे कासी राया ते सुवन्नागारे एवं वयासी )
તેમની આ પ્રમાણે વિનંતી સાંભળીને કાશી દેશોધિપતિ શ'ખ રાજાએ તેમને કહ્યું
( किन्नं तुभे देवाणुपिया ! कुंभणं रन्ना निविसया आणत्ता ) હૈ દેવાનુપ્રિયા ! કુંભક રાજાએ તમને શા કારણથી મિથિલા નગરીની મહાર જતા રહેવાની આજ્ઞા આપી છે ?
( तण ते सुवन्नागारा संख एवं वयासी )
સાનીએએ જવાખમાં શખ રાજાને આ પ્રમાણે કહ્યું કે—
For Private And Personal Use Only