Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५
अनगारधर्मामृतवर्षिणी टीका अ० ७ धन्यसार्थवाहचरितनिरूपणम् पत्रितान् यावत् शल्यकित पत्रकितान् ज्ञात्वा तीक्ष्णैः ‘णवपज्जणएहिं ' नवपा. यनकै-नवानि-नवीनानि पायनकानि-लोइकारेण तापितानि कुहितानि तीक्ष्णधारी कृतानि कृत्वा पुनस्तापयित्वा जले निबोलनानि येषां तानि, तैः ‘असियएहिं ' 'असिय' इति दात्रार्थकोऽयंदेशी शब्दः दात्ररित्यर्थः, लुनन्ति=छेदयन्ति, लविला 'करतलमलिए ' करतलमृदितान् कर लघर्षणेतान् कुर्वन्ति, शालिकणान् मञ्ज रीतो निस्सारयन्तीत्यर्थः पुणंति' नन्ति पलालादीनपसारयन्ति तत्र खलु= . (तएणं ते कौटुंबिया ते सालीए पलिए जाव सल्लाय पत्तइए जाणित्तो तिक्खे हिं णवपज्जणएहिँ असि एहिं लुणेति, लुणित्ता करयलमलिए करेंति, करित्ता पुणंति, तस्थणं चोक्खाणं सयाणं अक्खंडाणं अप्फुडियाणं छड्डुछडापूयाणं सालीणं मागहए पत्थए जाए ) इस तरह जब वह शालि-सस्य पूर्णरूप पककर तयार हो गई और जब उन कौटुम्बिक पुरुषोंने उसे पत्रित यावत् शाल्यंकित पत्रांकित-पके हुए पत्तो वाली और शालि से युक्त देखा तो उसे पूर्ण पकी हुई जानकर तीक्ष्ण नव पायनक वाले दात्रों से-हैसियोंसे उन लोगों ने उसे काट लिया।
"लुहार के द्वारा जो तापित और कुटित कर पहिले तीक्ष्ण धारी वाले बनाये गये ये हैं और बाद में फिर तापित कर जलमें बुझाये गये हैं" यह " नव पायनक" इस शब्द का अर्थ है । यह " आसिएहिं" यह हसिया (दात्र ) वाचक देशीय शब्द हे । काटकर फिर उन्होंने उसशालि मंजरी में से हाथों से मर्दित कर शालिकगों को निकाला।
(तएण ते कौडुबिया ते सोलीर पत्तिए जाव सल्लइय पतइए जाणितो तिखेहिं णवपज्जणएहि आसियएहि लुणेति लुणित्ता करयलमालिए करें ति, करिता पुणति तथण चोक्खाण सयाण अक्खंडाण अफडियाण छड्डछडापूयाण साली ण मागहए पत्थए जाए ) 21 प्रमाणे न्यारे ते सिधान्य पू९३पे परिप થઈને તૈયાર થઈ ગઈ ત્યારે કૌટુંબિક પુરુષોએ તેને પત્રિત યાવત શલ્યક્તિ પત્રાંતિ એટલે કે પાકેલાં પાંદડાં વાળી જોઈ ત્યારે તેને પૂર્ણરૂપે પરિપકવ થયેલી જાણીને તીક્ષણ ધારવાળી દાતરડીથી તેને કાપી નાખી.
લહાર વડે તપાવી તેમજ ટીપીને પહેલાં તીક્ષણ ધારવાળાં બનાવવામાં આવે અને ત્યા બાદ ફરી તપાવીતે પાણીમાં ઠંડાં કરવામાં આવે તેને “નવ. पायन' वामां आवे छे.
मासिमडिं। माहात्र (हातरी) पाय देशी २५ छ.। ડાંગરને કાપીને તેઓએ શાલિમંજરીઓને હથેળીથી મસળીને શાલીક ટા પડયાં. ભૂસાને તેએાએ ત્યાંથી દૂર કર્યું. આ રીતે તે સ્થાન ભૂસુ
For Private And Personal Use Only