Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथागस धन्य धन्यवादपानं खलु हे देवानुप्रियाः धन्यः सार्थवाहः यस्य खलु रोहिणिका स्नुषा-चतुर्थपुत्रवधूः पञ्च शाल्यक्षतान् शकटीशाकटेन निर्यातयति. । ततः खलु स धन्यः सार्थवाहः पञ्च शाल्पक्षतान् शकटीशाकटेन निर्यातितान् समर्पितान् पश्यति दृष्ट्वा हृष्टः यावत् — पडिच्छइ' प्रतीच्छति-धीकरोति, प्रतीष्य-स्वी कृत्य तस्यैव मित्रज्ञातिप्रभृतेः, चतसृणां च स्नुषाणां कुलगृहस्य पुरतो रोहिणिकां स्नुषां तस्य-निजस्य कुलगृहस्य-कुटुम्बस्य बहुषु कार्येषु च यावद् रहस्येषुःच देवाणुपिया ! धण्णे सस्थवाहे ते पंच सालि अक्खए सगडी सागडेणं निजाइए पासह पासित्ता हट तुट्ठ पडिच्छह, पडिच्छित्ता तस्सेव मित्तणइ० चउण्ह य सुण्हाणं कुलघरस्त पुरओ रोहिणियं सुण्हं तस्स कुल घरस्स बहुसु कज्जेतु य जाव रहस्सेतु य अपुच्छणिज्ज जाव सव्यक ज्ज वडावियं पमोणभूयं ठावेइ) जब वे गाड़ी और गाड़े भरे हुए राजगृह के मध्यमार्ग से होकर जा रहे थे-तय लोगों ने देखकर नगरमें शृंगाटक आदि मार्गों के ऊपर परस्पर इस प्रकार से बात चित करना प्रारंभ किया " देवाणुप्रियो ! देखो धन्य सार्थवाह कितना अधिक धन्य वाद का पत्र है कि जो चतुर्थ पुत्र वधू रोहिणिका के द्वारा पांच शालि अक्षतों की गाडी और गाडों से भरकर पीछे लौटाये हुए देख रहा है। और हष्ट तुष्ट हो उन्हें स्वीकार कर रहा है । तथा स्वीकार करके उस रोहिणिका को मित्रज्ञाति आदि परिजनों के चारों पुत्रवधूओं के कुल धण्णेणं देवाणुप्पिया ! धण्णे सत्यवाहे ते पंचसालि अक्खए सगडीसागडेणं नि ज्जाइए पासइ पासित्ता हट्ठ तुट्ठ पडिच्छइ पडिच्छित्ता तस्सेव मित्तणाइ. चउण्ड य सुण्हाणं कूलघरस्स पुरओ रोहिणियं मुण्डं तस्स कुलघरस्स बहुमु कज्जेसुय जाव रहस्सेसुय आपुच्छणिज्जं जाव सबकज्ज वडावियं पमाणभूयं ठावेइ)
જ્યારે તે નાની મોટી ગાડીઓ રાજગુડ નગરના મધ્યમાર્ગે થઈને પસાર થઈ રહી હતી ત્યારે નગરના શ્રાટક વગેરેમાં એકઠા થયેલા લે કે પરસ્પર આ પ્રમાણે વાત કરવા લાગ્યા “દેવાનુપ્રિયે !: જુઓ ધન્યસાર્થવાહ કેટલે બધે ભાગ્યશાળી છે કે જે આજે એથી પુત્રવધૂ હિણિકા વડે પાંચ શાલિકણનાં ગાડાંએ અને ગાડીઓ ભરીને ફરી પાછા આવતાં જોઈ રહ્યો છે. અને પ્રસન્ન થઈને તુષ્ટ થઈને તેને સ્વીકારી રહે છે. તે આ બધું સ્વીકારીને હિણિકાને મિત્ર, જ્ઞાતિ વગેરે પરિજને તેમજ ચારે પુત્રવધૂઓના કુટુંબી
For Private And Personal Use Only