Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाताधर्मकथाजस्त्र ज्ञोडा यावद् म्लान्तस्तिष्ठन्ति, अप्येककाः कतिपयाः यावद् उपसोभमानास्तिष्ठन्ति । एवमेव हे श्रमणा आयुष्मन्तः! यावत् प्रबजितः सन् वहूनां श्रमणानां ४ चतुर्विधसङ्कस्य, बहूनाम् अन्यतीथिकास्थानां वचनानि नो सम्यक् सहते, एष खलु पुरुषः 'मए' मया सर्व विराधकः प्रज्ञप्त । श्रमणा आयुष्मन्तः । यदा खलु 'दीविच्चगावि ' द्वैष्या अपि 'सामुद्दगावि ' सामुद्रका अपि ईषत्पुरोवाताः पश्चाद्वाता यावद् वान्ति तदा खलु सर्वे द्रावदना वृक्षा पत्रिता यावत् श्रिया उपशोभमानाः २ तिष्ठति । एवमेव हे श्रमणा आयुष्मन्तः ! योऽस्माकं यावत् प्रत्रजितः सन् बहूनां श्रमणानां ४-चतुर्विधसङ्घस्य बहूनाम् अन्यतीधिकगृहस्थानां प्रतिकूल वचनानि वाया जाव महावाया वायंति-तयाणं सब्वे दावदवा रुक्खा जुण्णा झोडा जाव मिलायमाणा चिट्ठति, अप्पेगइया जाव उवसोभे माणा चिट्ठति, एवामेव समणाउसो! जाव पव्वइए समाणे बहणं सभणाणं ४ बहणं अन्न उत्थियनिहत्थाणं नो सम्मं सहइ एसणं मए पुरिसे सव्व विराहिए पण्णत्ते ) हे आयुष्मंत श्रमणो जिस समय न तो द्रोपोत्थ पूर्व दिशा संबंधी स्वल्प वायुएँ, पश्चिम दिशा संबन्धी स्वल्प वायुएँ, धीरे २ चलने वाली वायुएँ एवं प्रचण्ड वेग शाली वायुएँ चलते हैं और न समुद्रोत्थ पूर्व दिशा संयन्धी स्वल्प वायुएँ, पश्चिम दिशा संबन्धी स्वल्प वायुएँ धीरे २ चलने वाली वायुएँ एवं प्रचंड वेग शाली वायुएँ चलते हैं उस समय भी जीर्ण शीर्ण दावद्रव वृक्ष म्लान ही रहते हैं-और जो पत्र पुष्पादिको से युक्त होते हैं वे भी जैसे होते हैं वैसे ही बने रहते हैं इसी तरह हे आयुष्मन्त श्रमणों! जो हमारा निर्ग्रन्थ साधुजन एवं निर्ग्रन्थ साध्वी जन दीक्षित होता हुआ भी चतुर्विध संघ के और मिलायमाणा चिट्ठति, अप्पेगइया जाव उसोभेमाणा चिट्ठति, एवामेव समणाउसो ! जाव पब्बइए समाणे बहूणं समाणाणं ४ बहूणं अन्नउत्थियगिहत्थाणं नो सम्मं सहइ एस णं मए पुरिसे सब विराहिए पण्णत्ते)
હે આયુષ્મત શ્રમણે! જ્યારે દ્વીપના પૂર્વ દિશાના આછા પવને, પશ્ચિમ દિશાના પવને ધીમે ધીમે વહેતા પવને, અને પ્રચંડ વેગથી ફૂંકાતા પવને વહેતા નથી અને સમુદ્ર પર થઈને વહેતા પૂર્વદિશાના આછા પવને, ધીમે ધીમે વહે. નારા પવને, અને પ્રચંડ વેગે ફૂંકાતા પવને વહેતા નથી ત્યારે પણ છે, શીર્ણ દાવદ્રવ વૃક્ષે તે પ્લાન (કરમાયેલાં) રહે છે અને પત્રપુષ્પ વગેરેથી સંપન્ન દાવદ્રવ વૃક્ષે પણ જેવાં છે તેવાં જ રહે છે, આ પ્રમાણે હે આયુષ્મત શ્રમણ ! જે અમારા નિગ્રંથ સાધુઓ અને નિગ્રંથ સાધ્વીએ દીક્ષિત થઈને
For Private And Personal Use Only