Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगर
after टीका अ०८ कुंभकराजयुद्ध निरूपणम्
-
कथाया लब्धार्थः = ज्ञातार्थः सन् 'बलवाउयं ' बलव्यापृतं सैन्यव्यापारपरायणंसैन्यनायकमित्यर्थः शब्दयति, शब्दयित्वा एवं वक्ष्यमाणप्रकारेण अवादीत् मो देवानुभिय! क्षिममेव ' इयजात्र सेष्णं' हय०यावत् सैन्यं - हयगजरथमवरयोगकलितं चतुरङ्गयुक्तं सैन्यं 'सन्नाद्देह' संनाहय = सन्नद्धं कुरु - सज्जीकुर्वित्यर्थः । यावत् प्रत्यर्पयति, ततोऽसौ सेनापतिः सैन्यं सज्जीकृत्य, कुम्मकं राजानं निवेदयति-हे स्वामिन् ! सैन्यमस्माभिः सन्नद्धीकृतमिति । ततस्तदनन्तरं स कुम्भको राजा स्नातः सन्नद्धः = युद्धोपकरणशस्त्रास्त्रकवचादि धारणेन सज्जीकृतशरीरः हस्तिस्कन्धवरगतः सकोरण्टमाल्यदाम्ना= कोरण्ट पुष्प रचितमालायुक्तेन छत्रेण स्वभृत्येन वाउयं सद्दावेइ ) कुंभक राजा को जब यह पता चला तब उस ने अपने सेना नायकको बुलाया - ( मद्दावित्ता एवं वयासी) बुलाकर उससे ऐसा कहा - ( खिप्पामेव० हय गय जाव सेण्णं सन्नाहेह जाव पच्चपिणह ) भो देवानुप्रिय ! तुम जल्दी से जल्दी हय- गज-रथ एवं प्रवर योधाओं से युक्त चतुरंगिणी सेना को सजाओ। और इस की हमे पीछे आकर खबर दो - सेना नायक ने ऐसा ही किया सेना सजा कर राजा को खबर दी कि हे स्वामिन् ! हमने आप की आज्ञानुसार सैन्य सज्जित कर दिया है । (तरणं कुंभए पहाए सन्नद्ध हत्थि खंत्र० सकोरंट० सेयवर चामराहिं महया मिहिलं मज्झ मज्झेणं णिज्जाइ ) इस के बाद कुंभक राजा ने स्नान कर अपने शरीर को युद्धोपकरणों से- शस्त्र अस्त्र एवं कवचादि के धारण से सज्जित किया । बाद में हाथी के स्कंध पर
For Private And Personal Use Only
૨૨૭
वाख्य' सहावेइ ) 'ल' रामने न्यारे या वातनी लय थह त्यारे तेथे पोताना सेनापतिने गोसाव्या ( सदावित्ता एवं वयासी ) मसावीने तेने उधुं -
( खिपामेव० हय गय जात्र सेण्णं सन्नाहेर जाव पच्चादिपणह ) હૈ દેવાનુપ્રિયા ! તમે સત્વરે ઘેાડા, હાથી, રથ અને બહાદૂર યાદ્ધાએ વાળી ચતુર'ગિણી સેના તૈયાર કરે અને અમને ખબર આપે. સેનાપતિએ પોતાનું કામ પુરૂ કર્યું, અને રાજાને સૂચના આપી કે હે સ્વામિન્! તમારી આજ્ઞા પ્રમાણે અમે સેના તૈયાર કરી દીધી છે.
( तणं कु भए हाए सन्नद्र हत्थि खंध० सकोरंट० सेयवरचामराहि महया मिहिलं, मज्झ मज्झेणं णिज्जाइ )
ત્યારબાદ કુંભક રાજાએ સ્નાન કર્યું અને પછી પેાતાના શરીરને યુદ્ધના સાધનાથી સુસજ્જ કર્યું. એટલે કે રાજાએ શસ્ત્ર, અન્ન, ડવચ વગેરે ધારણ કર્યાં. તે હાથીની ઉપર સવાર થયા, રાજાને હાથી ઉપર સવાર થયેલા