Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
૨૨૪
ज्ञाताधर्मकथासूत्रे
शरीरा चापि जाता ssसीदिति सम्बन्धः । ततस्तदनन्तरं खलु सा मल्लिर्देशोन वर्षशत जाता देशोनं किञ्चिदूनं वर्षशतं जातं = भूतं व्यतीतं यस्याः सा तथा, देशोनशतवर्षयस्का सतीत्यर्थः तान् षडपि प्रतिबुद्धयादीन् राज्ञो विपुलेनावधिना= अवधिज्ञानेन आभोगयन्ती २ पुनः पुनः पश्यन्ती विहरति तिष्ठति स्म । तद्यथाप्रतिबुद्धिं यावत् जितशत्रुं पाञ्चालाधिपतिम् । प्रतिबुद्धि नामा इक्ष्वाकुवंश्यो राजाऽ योध्याधिपतिः, चन्द्रच्छायोऽङ्गदेशाधिपतिः शङ्खनामा काशीजनपदाधिपतिः, रुक्मनामा कुणालाधिपतिः, अदीनशत्रुनामा कुरुदेशराजः, जितशत्रुः पञ्चाला - जाया यावि होत्था ) यावत् रूप, यौवन एवं लावण्य से अत्यंत उत्कृष्ट शरीर युक्त हो गई । (तणं सा मल्ली देसूण वास सय जाया-ते छप्पि रायाणो विपुलेण ओहिणा आभोएमाणी २ विहरइ ) उस समय उस की अवस्था शत वर्ष से कुछ कमथी । प्रतिबुद्धि आदि अपने साथ के उन ६ राजाओं को ज्योंही उनोंने अपने अवधिज्ञान से जाना तो उने मालूम हो गया कि ( पडिबुद्धिं जाव जिग्रसतुं पंचालाहिवई ) अचल का जीव कोशल देश को अधिपति हुआ है वह इक्ष्वाकुवंशीय है और उसका नाम प्रतिबुद्ध है ।
1
"
Acharya Shri Kailassagarsuri Gyanmandir
धरण का जीव चंद्रच्छाय नाम का अंग देशाधिपति हुआ है । अभिचन्द्र का जीव काशी देश का अधिपति हुआ है उसका नाम इस समय शंख है । पूरण का जीव कुणाल देश का अधिपति हुआ है । उसका नाम रुक्मी है । वस्सुका जीव कुरुदेश का अधिपति हुआ है लावणय अतीव २ उक्किसरीरा जाया यावि होत्था ) यावत रूय, यौवन અને લાવણ્યથી એકદમ ઉત્તમ શરીરવાળી થઈ ગઈ,
( तणं सा मल्ली देभ्रूण वास समजाया ते छपि रायाणो विपुलेण ओहिणो आभोमाणी २ विरह )
તેમની ઉંમર તે વખતે સો વર્ષ કરતાં ઓછી હતી. પ્રતિબુદ્ધિ વગેરે પેતાની સાથેના તે છ રાજાઓને તેણે પોતાના અધિજ્ઞાનથી જાણ્યા ત્યારે તેને गुडे ( पडिबुद्धि जाव जियसत्तं पंचालाद्दिवई ) भयसना व अशसना અધિપતિ થયા છે. તે ઈક્ષ્વાકુવંશીય છે, અને તેનું નામ પ્રતિબુદ્ધ છે.
.
ધરણના જીવ અંગ દેશના અધિપતિ થયા છે અને તેનું નામ ચંદ્રરચ્છાય છે. અભિચંદ્રના જીવ કાશી દેશના અધિપતિ થયા છે અને અત્યારે તેનું નામ શખ છે. પૂરણ ને જીવ કુણાલ દેશના અધિપતિ થયા છે અને તેનું નામ રુકમી છે વસુના છત્ર કુરુ દેશના અધિપતિ થયા છે અને તેનું
For Private And Personal Use Only