Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथाजस्ले कोष्ठात् पश्च शाल्यक्षवान् गृह्णाति, गृहीत्वा यत्रैव धन्यः सार्थवाहस्तत्रैवोपागमछति, उपागत्य धन्यं सार्थवाहमेवमवादी- एते खलु ते पञ्च शाल्यक्षताः, इति कृत्वा इत्युक्त्वा धन्यस्य सार्थवाहस्य हस्ते तान् पश्च शाल्यक्षतान् ददाति । सतः खलु धन्य उज्झितां पुत्रवधू ' सवहसावियं' शपथशापितां = शपथयुक्तां करोति-शपथं कारयति, कृत्वा एवमवदत्-किं खलु पुत्रि ! त एव-एते पच शाल्यक्षताः, उदाहु अथवा अन्ये ? । ततः खलु उज्झिता धन्यसार्थवाहमेवमवइस प्रकार उज्झिताने उस धन्य सार्थवाह के इस कथन रूप अर्थको स्वीकार कर लिया । और स्वीकार करके जहां कोष्ठागार था-वहां पर गई। . ( उवागच्छित्ता पल्लाओ पंच सालि अक्खए गेण्हइ, गिहिस्सा जेणेव धण्णे सत्थवाहे तेणेव उवागच्छइ ) वहां जाकर उसने शालि कोट से पांच शालि-अक्षतों को ले लिया और ले जाकर जहां धन्यसार्थवाह था वहां ओई । ( उवागच्छित्ता धणं सत्थवाहं एवं क्यासी) आकर उसने धन्यसार्थवाह से ऐसा कहा-(एए णं ते पंच सालि अक्खए सि कटूटु घण्णस्स सत्थवाहस्स हत्थंसि ते पंच सालि अक्खए दलयइ) आपके वे पांच शालि अक्षत ये हैं। ऐसा कहकर उसने धन्यमार्थाह के हाथ में उन पांच शालि अक्षतों को दे दिया ' (तएणं धण्णे सत्थवाहे उज्झियं सवहसावियं करेइ करिता एवं वयासी-किंणं पुत्ता! ते चेव एए पंच सालि अक्खए उदाहु अन्ने ? तएणं उज्झिया धणं सत्थवाहे ઉઝિતાએ ધન્યસાર્થહની આજ્ઞા સ્વીકારી અને ત્યાર પછી તે જ્યાં કોઠાર હતું ત્યાં ગઈ.
(उवागच्छित्ता पल्लाओ पंचसालि अक्खए गेण्हइ, गिण्हित्ता जेणेव षण्णे सस्थवाहे तेणेव उवागच्छइ ) * ત્યાં જઈને તે શાલિકેઝમાંથી પાંચ શાલિક લઈ લીધા અને લઈને
धन्यसा वाडनी पासे पायी. (उवागछित्तो धण्ण सत्यवाह एवं वयासी) ત્યાં આવીને તેણે ધન્યસાર્થવાહને આ પ્રમાણે કહ્યું.
(एएण ते पंचसालि अक्खए त्ति कटु धण्णस्स सत्यवाहस्स हत्थंसि ते पंच सालि अक्खए दलयइ)
તમે આપેલાં પાંચ શાલિકણે આ રહ્યા ” આમ કહીને તેણે પાંચે પાંચ શાલીક ધન્યસાર્થવાહને આપી દીધા. .. (तएणं धण्णे सत्थवाहे उज्झियं सहसावियं करेइ करिता एवं क्यासी कि
पुत्ता ते चेव एए पंच सालि अक्खए उदाहु अन्ने ? तएणं उझिया धमं
For Private And Personal Use Only