Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टीकाअ०८ अङ्गराजचरितनिरूपणम् ३७९ पकरणरज्ज्वादिभिः परिष्कुर्वन्ति, सज्जयित्वा भाण्डं संक्रामयन्ति, स्थापयन्ति दक्षिणानुकूलेन वायुना यौव चम्पापोतस्थानं-चम्पानगरीसमीपे नौकावतरणस्थानं वर्तते तत्रैव पोतं नावं लम्बयन्ति तीरस्थितानेकशङ्कुषु रज्ज्वादिभिर्वद्धा स्थिरीकुर्वन्ति, लम्बयित्वा शकटीशाकटिकं-लधुशकटबृहच्छकटाकां समूहं सज्जयन्तिपरिष्कुर्वन्ति, सज्जयित्वा तद् गणिमं धरिमं मेयं परिच्छेद्य चतुर्विधं भाण्डं शकटी शाकटिके शकटसमूहे संक्रामयन्ति स्थापयन्ति संक्राम्य यावद् महाथै प्राभृतं दिव्यं देवेन दत्तं कुष्डदयुगलं च गृह्णन्ति, गृहीत्वा चम्पानगयां प्रविष्टा चन्द्रच्छायाचन्द्रच्छा यनामाङ्गराजः = अङ्गदेशाधिपतिस्तत्रोपागच्छन्ति, उपागत्य तन्महार्थं यावद्
वहां आकर वे उन भवनों मे ठहर गये और वहीं रहते हुए वे अपनी क्रयाणक गणिमादिरूप वस्तुओं का विक्रयकरने लगे । और उनके विक्रय से जो मूल्य उन्हें प्राप्त होता था उससे दूसरी अपने व्य. वहार के उपयोगी वस्तुओं को खरीदने लगे। इस तरह जब उन का संग्रह होचुका तय उन लोगों ने गाडी और गाड़ों को उनसे भरा-और भरकर मिथिला नगरी से प्रस्थित होकर जहां गंभीरक नाम का पोत पत्तन था वहां आये। वहां आकर उन्होंने नौकायान को सज्जित किया (सज्जिता भंडं संकाति, दक्खिणानुकूलेणं वाउणा जेणेव चंपा पोयट्ठणे तेणेव पोयं लंति-लंबित्ता सगड़ी० सज्जेति, सजित्ता तं गणिमें ४ सगड़ी० संकामेति संकामित्ता जाव महत्थं पाहुडं दिव्वं च कुंडल जुयलं गिण्हित्ता जेणेव चंदच्छाए अंगराया तेणेव उवागच्छंति ) सज्जित
રાજાની આજ્ઞા મેળવીને અરહનક સાંયાત્રિકે જ્યાં રાજ માર્ગની પાસે રાજ મહેલ હતા ત્યાં પહોંચ્યાં.
ત્યાં જઈને તેઓ મહેલમાં રોકાયા અને ત્યાં રહીને જ તેઓ પિતાની વેચાણ માટેની વસ્તુઓનું વેચાણ કરવા લાગ્યા. વેચાણથી તેઓને જે કંઈ રકમ મળતી તેનાથી તેઓ પિતાના વેપાર માટેની બીજી વસ્તુઓની ખરીદી કરવા લાગ્યા આ પ્રમાણે વસ્તુઓને સંગ્રહ થયે ત્યારે તે લેકેએ ગાડીઓ અને ગાડાઓમાં વસ્તુઓ ભરી અને આ પ્રમાણે મિથિલા નગરીથી પ્રસ્થાન કરીને તેઓ જ્યાં ગંભીરક નામે પતિ પત્તન હતું ત્યાં ગયા ત્યાં જઈને તેઓએ વહાણને તૈયાર કર્યું.
(सज्जित्ता भंड संकामेति दक्षिणानुकूलेणं वाउणा जेणेव चंपापोयट्ठणे तेणेव पोयं लंबेंति लंबित्ता सगडी० सज्जेति सज्जित्ता तं गणिमं ४ सगडी संकामेंति संकामित्ता जाव महत्थं पाहुडं दिव्वं च कुंडलजुयलं गिडंति गिण्हित्ता जेणेव चंदच्छाए अंगाराया तेणेव उवागच्छंति)
For Private And Personal Use Only