Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गारधर्मामृतवर्षिणी टीका अ०८ अङ्गराजचरितनिरूपणम्
३३१
दानादिकर्मसु तथा - सरसरक्तचन्दन दर्दर पञ्चाङ्गुलितलेषु सरसरक्तचन्दनस्य दर्द - रेण चपेटाssकारेण पञ्चाङ्गुलितलेषु करतलाङ्कनेषु दत्तेषु परीधानीयेषु उत्तरीयेषु वस्त्रेषु च सरसरक्तचन्दनानुलिप्तकरतलमुद्रणेषु कृतेष्वित्यर्थः । अनूत्क्षिप्ते=अनुपश्रात् ऊर्ध्वक्षिप्ते पे गुग्गुलादि धूमे कृते सति, पूजितेषु = धूपादिना संमामितेषु समुद्रवातेषु समुद्रसम्बन्धिपवनेषु, तथा संसारितेषु स्थानान्तरादानीय यथोचित स्थाने निवेशितेषु वलयवाहुषु दीर्घकाष्ठरूपेषु बाहुषु तथा उच्छ्रितेषु उर्ध्वमुखमवस्थापितेषु सितेषु शुक्लेषु ध्वजार्येषु पताकाग्रेषु तथा-पटुवादितेषु पटुभिः पुरुषैः प्रवादितेषु यद्वा-पटु यथा भवति तथा प्रवादितेषु तूर्येषु वाद्येषु तथा जयिकेषु जय कारकेषु सर्वशकुनेषु = वायसरुतादिषु तथा गृहीतेषु = प्राप्तेषु राजवरशासनेषु = समुद्रयात्रार्थं चम्पानगरी भूपस्याऽऽज्ञापत्रेषु तथा महोत्कृष्ट सिंहनाद
"
धूवंसि, पूइएस समुद्दवाएस संसारियासु वलयवाहासु, उसिएस सिएसुझयग्गे, पडुप्पवाइएस तूरेसु जइएस सव्वसउणेसु, गहिएस रायवर सासणे ) इसके बाद पुष्प अक्षत दानादिक कर्म जब समाप्त हो चुका, परिधानीय वस्त्रों पर सरस रक्त चंदन के चपेटा कार से हाथे जब लगाये जा चुके, गुग्गुल आदि धूप अग्नि में डालकर जब उस का धूम किया जा चुका समुद्रीय हवाए जब धूपादि प्रदान द्वारा पूजित की जा चुकी दीर्घ काष्ट रूप वलय ( पतवार ) स्थानान्तर से लाकर जब यथोचित स्थान पर रखे जा चुके, शुभ्र ध्वजाओं के अग्रभाग जब उर्ध्वमुख कर अवस्थापित हो चुके, चतुर बजाने वालों के द्वारा जब अच्छी तरह बाजे बजाये जा चुके जय कारक वायसरुतादि रूप सर्व शकुन जब अच्छी तरह से हो चुके और समुद्र यात्रा करने का आदेश पत्र जब चंपा नगरी के राजा का प्राप्त हो चुका तब (महया उक्कट्ठसी. अणु क्वित्तंसि धूर्वसि पूएस समुदवाए संसारियासु वलयवाहासु उसिएस सिएस झग्गे पडुपवाइएस तूरेसु जइएस सन्न सउणे गहिएस रायवरसासणेसु ) ત્યાર બાદ પુષ્પ અક્ષત દાન વગેરે ની વિવિધ પ્રીથઈ ગઈ, પરિધાનીય વઓ ઉપર સરસ લાલ ચંદનના થાપાએ લગાવી લીધા, ગૂગળ વગેરે ધૂપ અગ્નિમાં નાખીને ધૂપ કરી લીધે, ધૂપ વગેરે અર્પીને સમુદ્રના પવનાની અર્ચનાનું કામ પુરૂં થઇગયું, ખીજા સ્થાનેથી દી કાષ્ઠરૂપ વલય એટલે કે સૂકાન વગેરે વહાણ ઉપર યથાસ્થાને મુકાઇ ગયા, શુભધ્વજાઓના અગ્રભાગ જ્યારે સુખના રૂપે અવસ્થાપિત થઇ ગયા, કુશળ વાજાવાળાએ વડે સરસ વાજા વગાડવાનું કામ પતિ ગયું', જય પમાડનારા કાગડા વગેરે પક્ષી આના માંગલિક શબ્દો એટલે કે સારા શુકન થઈ ગયા અને ચંપાનગરીના રાજા પાસેથી સમુદ્રયાત્રા કરવાના પરવાના “ આદેશ પત્ર ” તેમની પાસે આવી ગયા ત્યારે.
"
For Private And Personal Use Only