Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवषिणी टीका अ. ५ शैलकराजचरितनिरूपणम् १२१ स्थानं, तत्रैवोपागच्छति, उपागत्य सिंहासने 'सन्निसन्ने' संनिषण्णः उपविष्टः।ततः खलु स शैलको राजा पान्थकप्रमुखाणि पश्चमन्त्रिशतानि पञ्चशतसंख्यकान् पान्थकादीन् मन्त्रिणःशब्दयति आवयति, शब्दयित्वा=आहूय एवं वक्ष्यमाणप्रकारेण, अवादीत्-एवं खलु हे देवानुपियाः ! मया शुकस्य-शुकनाम्नोऽनगारस्यान्तिके समीपे धर्मः श्रुतचारित्रलक्षणः । णिसंते' निशान्तः श्रुतः, सोऽपि च धर्मः ' इच्छिए ' इष्टः वाञ्छितः, 'पडिच्छिए ' प्रतीप्सितः ग्रहीतुमभिलपितः 'अभिरुइए ' अभिरुचिता प्रत्यात्मप्रदेशे रुचिविषयीभूतः, अहं खलु हे देवानुमियाः ! 'संसारभयउबिग्गे' ससारेभयोद्विग्नः जन्मजरामरणेष्टवियोगानिष्टसंयोगादिभयोद्विग्नः सन् यावद् प्रव्रजामिन्दीक्षां ग्रहिष्यामि । हे देवानुपियाः ! यूयं किं करिष्यथ किं व्यवसायिष्यथ कीदृशं व्यवसायमुधमं करिष्यथ, किं वा युष्माकं हृदययेप्सित इति, भवतां मनोगतोविचारः कीदृशो वर्ततो इत्यर्थः । ततः खलु ते पविसित्ता जेणेव सए गिहे जेणेव बाहिरिया उट्ठानसाला तेणेत उवागच्छइ, उवागच्छित्ता सीहासणे सन्निसन्ने, तएणं से सेलए राया पंथगपामोक्खे पंचमंतिसए सद्दावेइ ) शैलक राजा के इस प्रकार के विचार सुन कर शुक अनगार ने उनसे कहा-यथा सुख-अर्थात् शुक-अनगार की इस तरह दीक्षा ग्रहण करने में अनुमति प्राप्त कर शैलक राजा वहां से शैलक पुर नगरमें आये। आकर वे जहां अपना घर और जहां अपनी बाहिर उपस्थानशाला सभास्थान-था वहां गये-वहां जाकर उन्होंने सिंहासन पर बैठकर पांचसौ पथक प्रमुख मंत्रियों को बुलाया-(सहावित्ता एवं वयासी-एवं खलु देवाणुपिया मए सुयस्स अंतिए धम्मे णिसंते से विय धम्मे इच्छिए पडिच्छिए, अभि रुइए अहं णं देवाणुपिया! संसारभय उविग्गे जाव पव्वयामि तुम्भेणं सित्ता जेणेव सए गिहे जेणेव बाहिरिया उवद्वानसाला तेणेव उवागच्छइ, उवागच्छित्ता सीहासणे सन्निसन्ने, तएण से सेलए राया पंथगपामोक्खे पंचमंतिसए सदावेइ) શૈલક રાજાના આ જાતના વિચારો સાંભળીને શુક અનગારે તેમને કહ્યું“યથાસુખ” એટલે કે તમને જેમાં સુખ મળે તે કરે. શુક પરિવ્રાજકની દીક્ષા ગ્રહણ કરવા માટેની અનુમતિ મેળવીને શૈલક રાજા ત્યાંથી શૈલકપુર નગ રમાં આવ્યા. ત્યાં આવીને તેઓ સીધા પિતાના મહેલની અંદર ઉપસ્થાન શાળા એટલે કે સભાસ્થ ન હતું ત્યાં પહોંચ્યા. ત્યાં જઈને તેમણે સિંહાસન ७५२ मेसीने पायसे पाय प्रभु मत्रीमाने मोसाव्या. ( सहावित्ता एवं वयासी एवं खलु देव गुपिया ! मए सुयस्स आतिए धम्मे णिसते से वि य धम्मे इच्छिर पडिच्छिर अभिरुइए अहण देवाणुपिया ! संसारभवउव्विग्गे जाव पब्ब
ज्ञा १६
For Private And Personal Use Only