Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथासूत्र भोजनदानं, न श्रुतं नापिटष्टमित्याश्चर्यपूर्वकं वर्णयतीत्यर्थः । एवं ' पनवेइ' प्रज्ञापयति विस्तारेण बोधयति, एवं 'परूवेइ' प्ररूपयति-सदृष्टान्तं वर्णयति, किमाख्यातीत्याह-' एवं खलु ' इत्यादि-एवं खलु हे देवानुपियाः ! कुम्भकस्य राज्ञो भवने ' सव्वकामगुणियं ' सर्वकामगुणितं सर्वेन्द्रियमुखजनक किमिच्छयं' किमिच्छकम्-इच्छानुसारं विपुलमशनपानखाद्यस्वाधं बहुभ्यः श्रमणेभ्यो ब्रामणे. भ्यश्च, यावत् यथा समागतेभ्यः सनाथानाथपान्थिकादिभ्यः परिवेष्यते ।
"वरवरिया घोसिज्जइ किमिच्छयं दिज्जए बहरिहीयं । सुरअसुरदेवदाणव नरिंदमहियाण निक्खमणे ॥१॥"
'वरवरिया' वरवरिका-वर वा-याचस्त्र याचस्त्र इति घोषणा, घोसिज्जा' कुंभगस्स रण्णो भवणंसि सव्व कामगुणियं किमिच्छियं विपुलं असणं ४ षहणं समणाणंय जाव परिवेसिज्जेह ) इस कारण मिथिलो नगरी में शृंगाटक आदि स्थानों पर अनेक जन मिल २ कर एक दूसरे से ऐसा कहने लगे, आश्चर्य युक्त होकर इस प्रकार घोलने लगेविस्तार पूर्वक इस प्रकार एक दूसरे को समझाने लगे, तथा दृष्टान्त देकर २ इस प्रकार वर्णन करने लगे-हे देवानुप्रियों। कुंभक राजा के भवन पर सर्वेन्द्रिय सुख जनक, अशन पान, खाद्य एवं स्वाद्यरूप चतुर्विध आहार अनेक श्रमणों के लिये, ब्राह्मणों के लिये यावत् समागतों के लिये, सनाथों अनाथों के लिये और पांथिकोदिकों के लिये इच्छोनुसार दिया जाता है (वरवरिया घोसिज्जा, किमिच्छियं दिज्जए पहू विहीयं, सुर असुर देव दाणवनरिंद महियाण निक्खमणे) सुर असुर, देव, दानव, एवं नरेन्द्रों द्वारा पूज्य तीर्थकरों के निष्क्रमण के भासइ एवं पन्नवेइ. एवं परूवेइ, एवं खलु देवाणु ? कुंभगस्स रणो भवर्णसि सव्वकामगुणिय किमिच्छियं विपुलं असणं४ बहूणं समणाणं य जोव परिवेसिज्जेइ)
એના લીધે મિથિલા નગરીના શૃંગાટક વગેરે સ્થાનમાં નાગરિકોનાં ટેળે ટેળાં એકઠાં થઈને આશ્ચર્ય પામતાં વિસ્તારપૂર્વક એક-બીજાને આ પ્રમાણે કહેવા લાગ્યાં, સમજાવવા લાગ્યાં તેમજ દૃષ્ટાન્ત આપીને આ પ્રમાણે વર્ણન કરવા લાગ્યા કે હે દેવાનુપ્રિયે ! કુંભક રાજાના મહેલમાં સેન્દ્રિય સુખજનક અશન, પાન, ખાદ્ય અને સ્વાદ્યરૂપ ચાર જાતને આહાર ઘણા શ્રમણ, બ્રાહ્મણે, સમાગતે, સનાથ, અનાથ અને પાંથિઓ વગેરેને માટે ઈચ્છા મુજબ આપવામાં આવે છે.
वरवरिया धोसिज्जइ, किमिच्छियौं दिज्जए बहुविहीय, सुर असुर देव, दाणवनरिदं महियाण निक्खमणे)
સુર, અસુર, દેવ, દાનવ અને નરેન્દ્રોવડે પૂજ્ય તીર્થકરોના નિષમણના સમયે “માંગ, માંગ” આ જાતની ઘોષણા કરવામાં આવી છે અને ઘણી
For Private And Personal Use Only