Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.. १७६
ज्ञाताधर्मकथानसूत्रे त्य खलु तिष्ठति, एवं खलु एतेन उपायेन तेषु अष्टसु मृत्तिकालेपेषु स्तिमितेषु यावत् विमुक्तबंधने सति-अधो धरणीतलमतिव्रज्य=उत्पत्य उपरि सलिलतलपतिष्ठानं भवति। ___एवमेव गौतम ! जीवाः प्राणातिपातविरमणेन यावत् मिथ्यादर्शनशल्यविरमणेन आनुपूळ अष्टकर्मप्रकृतिः क्षपयित्वा गगनतलमुत्पत्य उपरि लोकाग्रे प्रतिष्ठानाः सिद्ध स्वरूपावस्थिता भवन्ति । एवं खलु गौतम ! जीवा लघुकत्वं एवं खलु एएणं उवाएणं तेसु अट्ठस्सु मटियालेवेल तिन्नेसु जाव विमुक्कः पंधणे अहे धरणियलमइवइत्ता उप्पि सलिलतलपइदाणे भवइ ) इसी तरह द्वितीय मिट्टी का लेप जब गीला होकर नष्ट हो जाता है परिशटित (सुख ) जाता है तब वह तुषी पहिले की अपेक्षा और कुछ वहां से ऊँची उठ जाती है । इसी तरह होते २ जब उस तुंबी के वे आठों ही लेप गीले कूथित एवं परिशटित हो जाते हैं तब वह तुंबी बिलकुल धरितल से उठकर ऊपर पानी में आ जाती है (एवामेव गोयमा ! जीवा पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणुपुवेणं अट्ठ कम्मपगड़ीओ खवेत्ता गगणतलमुप्पइता उप्पि लोयग्गपइट्ठाणा भवंति ) इसी तरह हे गौतम । जीव प्राणातिपात के विरमण से यावत् मिथ्यादर्शन शल्य के विरमण से क्रमशः अष्ट कर्मों की प्रवृत्तियो को नष्ट कर ऊपर की ओर गगनतल में उठ कर लोक के अग्रभागमें सिद्ध स्वरूप से अवस्थित हो जाता है। जाव उप्पोइत्तणं चिदुइ एवं खलु एएणं उवाएणं हेसु अट्ठसु मट्टियालेवेसु तिन्नेसु जाव विमुक्कबंधणे अहे धरणियल मइवइत्ता उप्पिं सलिलतल पइठाणे भवइ) मा शते तुमीना ५२ने। भील वातना दे५५ लानी थने सा. ગળી જાય છે, નષ્ટ થઈ જાય છે અને પરિશટિત થઈ જાય છે ત્યારે તે પહેલાં કરતાં પાણીમાં કંઇક છેડી વધારે ઉપર આવી જાય છે. આમ તુંબડીના આઠે આઠ લેપ ભીના થઈને ઓગળી જાય છે ત્યારે તુંબડી પિતાની મેળે જ पानी ७५२ त२५ भांडे छे. ( एवामेव गोयमा ! जीवा पाणाइवायवेरमणे ण जाव मिच्छादसणसल्लवेरमणेण अणु पुव्वेण अटू कम्म पगडीओ खवेत्ता गगणतलमुप्पइत्ता उप्पलोयग्गपइट्टाणा भवति )
આ પ્રમાણે જ હે ગૌતમ! જીવ પ્રાણાતિપાત ના વિરમણથી યાવત મિથ્યા દર્શન શલ્યના વિરમણથી અનુક્રમે આઠ કર્મોની પ્રકૃતિનો નાશ કરી ને ઉપર ગગનતળમાં પહોંચીને ફેંકના અગ્ર ભાગમાં સિદ્ધ સ્વરૂપથી અવસ્થિત થાય છે.
For Private And Personal Use Only