Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
हाताधर्मकथासूत्र समणेणं भगवया महावीरेणं नवमस्स नायज्झयणस्त अय. मट्रे पण्णत्ते तिबेमि ॥ सू० ९॥
॥ नवमं अज्झयणं समत्तं ॥ . टीका--'तएणं जिणपालिए ' इत्यादि । ततः खलु जिनपालितश्चम्पामनु: प्रविशति, अनुपविश्य यत्रैव स्वकं गृहं यत्रैव अम्बापितरौ तत्रोपागच्छति, उपागत्य अम्बापित्रोः समीपे रुदन यावद् विलपन-विलापं कुर्वन् निणरक्षितव्यापत्ति-जिणरक्षितमरणं निवेदयति-कथयति, ततः खलु स जिनपालिताऽम्बा पितरौ च मित्रज्ञातियावत्परिजनेन सार्द्ध रुदन्तः सर्वे बहूनि लौकिकानि मृतकृत्यानि
'तएणं से जिन पलिए' इत्यादि । टीकार्थ-(तएणं) इसके बाद (से जिनपालिए चंपं अणुपविसह, वह जिन पालित चंश नगरी में अनुप्रविष्ट हुआ। ( अणुपविसित्ता जेणेव सए गेहे जेणेव अम्मा पियगे तेणेव उवागच्छह प्रविष्ट होकर वह जहां अपना घर और उस में भी जहां अपने माता पिता थे वहाँ गया। ( उवागच्छित्ता अम्मापिऊणं रोयमाणे जाव विलबमाणे जिणरक्खिय चावत्तिं निवेदेह, तएणं जिणपालिए अम्मापिउगे मित्तणाइ जाव परियणेणं सद्धिं रोयमाणा बहहिं लोइयाइं मयकिच्चाई करेंति ) वह जाकर उस ने रोते हुए यावत् विलाप करते हुए माता पिता से जिनरक्षित की मृत्यु हो जाने के समाचार कहे । इस के बाद रोते हुए उस जिनपा'तएणं से जिनपालिए' इत्यादि
A -(तएणं ) त्या२५६ ( से जिनपालिए चंपं अणुपविसह ) न. પાલિત ચંપા નગરીમાં ગયે. ( अणुपविसित्ता जेणेव सए गेहे जेणेव अम्मापियरो तेणेव आगच्छइ )
ત્યાં જઈને જ્યાં તેનું ઘર અને તેમાં પણ જ્યાં તેના માતાપિતા હતા त्यां पडयो.
(उवागच्छित्ता अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावर्ति निवेदेइ, तएणं जिणपालिए अम्मापिउरो मित्तणाइ जाव परियणेणं सदि रोयमाणा बहहिं लोइयाइं मम किच्चाई करें ति)
ત્યાં તેણે રડતાં યાવત્ વિલાપ કરતાં પિતાના માતાપિતાને જનરક્ષિતના મૃત્યુના સમાચાર કહ્યા. ત્યારપછી જીનપાલિત અને માતાપિતાઓએ રડતાં મિત્રજ્ઞાતિ યાવત્ પરિજનેને ભેગા કરીને મરણ પછીની બધી વિધિઓ પૂરી
For Private And Personal Use Only