Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३९
अमगारधर्मामृतवर्षिणी टोका १०८ जितशत्रुनृपवर्णनम् दान स्वशास्त्रानुसारेण शौचादि धर्माणां विधि नियमभेदादि प्ररूपणां कुर्वती उपदशेयन्ती-स्वाचरणेन साक्षात् कारयन्ती, विहरति-आस्तेस्म ।
ततस्तदनन्तरं सा चोक्षा परिबाजिना अन्यदा कदाचित् अन्यस्मिन् कस्मि श्चित् समये त्रिदण्ड-दण्डत्रयं च कुण्डिकांकमण्डलु च यावत्-धातुरक्तानि वस्त्राणि गृह्णति, गृहीत्वा 'परिव्वाइगावसहायो' परिवाजिकावसथात्-परिवाजिकानां मठात् ' पडिनिक्खमइ' प्रतिनिष्क्रामति-निर्गच्छति, प्रतिनिष्क्रम्य 'पविरल परिवाइया' प्रविरलपरिव्राजिकाभिः = अल्पसंख्यकसंन्यासिकाभिः सार्ध-सह, संपरिहतायुक्ता मिथिला राजधानी भिथिलाया राजधान्या इत्यर्थः मध्यमध्येन यौव कुम्भकस्य राज्ञो भवनं यत्र · कण्णते उरे' कन्यान्तः पुरं, यौव मल्ली विदेवरावरकन्या, तौवोपागच्छति, उपागत्य — उदयपरिफासियाए ' उदकपरि वह चोक्षा परिव्राजिका मिथिला नगरी में अनेक राजेश्वर, तलवर, कौटुम्बिक, माण्डविक, श्रेष्ठी, सार्थवाह आदिकों के समक्ष दान धर्म शौच धर्म, और तीर्थाभिषेक का कथन करती थी, उन्हें अच्छी तरह समझाती थी उस शौचोदि धर्मो की अपने शास्त्रानुसारविधि नियम आदि के भेद से प्ररूपणा करती थी और अपने आचरण से साक्षात उन का प्रदर्शन भी करती थी । ( तएणं सा चोक्खो परिवाइया अन्नया कयाई तिदंडं च कुंडियं च जाव धाउरत्तोओ य गिण्हह, गिाण्हत्ता परिव्वाइगावसहाओ पडिनिक्खमइ पडिनिक्खमित्तो पविरलपरिवाइयासद्धि संपरिघुडा मिहिला रायहोणि मज्झं मज्झेणं जेणेव कुंभगस्स रन्नो भवणे जेणेव कण्णंतेउरे जेणेव मल्ली विदेह रायवरकना-तेणेव उवागच्छद) एक दिन वह चोक्षा परिबाजि का अपने त्रिदंड कमण्डलु, तथा गैरिक धातु से रक्त हुए वस्त्रों को लेकर - મિથિલા નગરીમાં ચક્ષા પરિત્રાજિકા ઘણા રાજેશ્વર, તલવર, કૌટુંબિક માંડલિક, શ્રેષ્ઠિ, સાર્થવાહ વગેરેની સામે દાનધમ, શૌચધર્મ અને તીર્થસ્થાન વિષે ધર્મ ચર્ચા કરતી હતી. તેમને તે સારી પેઠે શૌચ વગેરે ધર્મો તેમજ શાસ્ત્રાનુસાર વિધિ નિયમ વગેરેના ભેદની બાબતમાં સમજાવતી હતી. અને જાતે બધા શૌચ વગેરે આચરણોને આચરીને પ્રત્યક્ષ રૂપમાં તેને દેખાવ કરતી હતી. (तएणं सा चोक्खा परिवाइया अन्नया कयाई तिदंडं च कुंडियं च जाव धाउर. ताओ य गिण्हइ, गिहित्ता परिघाइगावसहाओ पडिनिकाखमइ, पडि निक्वमित्ता पविरलपरिवाइया सद्धि संपरिखुडा मिहिला रायहाणि मज्ज्ञं मज्ज्ञंण जेणेव कुंभगस्स रनो भवणे जेणेव कण्णंते उरे जेणेष मल्ली विदेहरायवर कनातेणेव उवागच्छइ)
એક દિવસ ચક્ષા પરિત્રાજિકા પિતાના ત્રિદંડ, કમંડલુ તેમજ ગેરથી
For Private And Personal Use Only