Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामुतवर्षिणी ही अ० १० जीवानां वृद्धिहानिनिरूपणम
૬
' सोम्मयाए ' सौम्यतया = नेत्राहाद हतया, हीनः निद्धयाए ' स्निग्वतया= स्नेहोत्पादकतया, डीनः = न्यूनः 'कंतीए ' कान्त्या = कमनीयतया । एवम् अनेन मूकारेण हीनशब्दः सर्वत्र बोध्यः, यथा - हीनो दीप्त्या = प्रकाशेन, हीनः ' जुईए '
F
त्या = चाकचिक्येन हीनः छायया = शोभया, हीनः प्रभया = ज्योतिषा, हीनः ' ओयाए ' ओजसा = दाहशमनरूपेण, हीनः लेश्यया = किरणरूपया हीनो = न्यूनो मण्डलेन = [त्ताऽऽकातया, पूर्णिमाचन्द्राऽपेक्षया प्रतिपच्चन्द्रः सर्वथा न्यूनो भवतीत्यर्थः । तदनन्तर' च खलु द्वितीयाचन्द्रः प्रतिपद - प्रतिपत्सम्बन्धिनं चन्द्र 'पणिहाय' प्रणिधाय = अपेक्ष्य हीनतरो = न्यूनतरी वर्णेन यावद् मण्डलेन भवति । तदनन्तरं च खलु तृतीया चन्द्रो द्वितीयाचन्द्र पणिधाय हीनतरो वर्णेन यावद् कृष्णपक्ष की प्रतिपदा का चंद्रना पूर्णिमा के चन्द्रमाकी अपेक्षा शुक्लता रूप वर्ण से हीन होता है, सौम्यता - नेत्रा ह्लादकता से हीन होता है, स्निग्धता - स्नेहोत्पादकता से हीन - न्यून होता है, कांतिकमनीयता से हीन होता है, इसी तरह दीप्ति से, श्रुति से - ( चमक से ) - छाया - शोभा से) प्रभा से - ( ज्योति से) दाहशमन रूप ओजस से, किरण रूप लेइया से, एवं वृत्ताकाररूप अपने परिमंडलसे हीन रहता है- (तयाणंतरं च णं बीयाचंदे पाडवयं चंदं पणिहाय हीणतराय वण्णेणं जाव मंडलेणं-तयाणंतरं चणं तइआचंदे बिइया चंदं पणिहाय हीणतराए वण्णेणं जाव मंडले णं एवं खलु एएणं कमेणं परिहायमाणे २ जाव अमावस्सा चंदे चाउदसं पणिहाय नट्टे वण्णेणं जाव नङ्के मंडलेणं) इसके बाद कृष्ण पक्ष के प्रतिपदा के चन्द्रमा की अपेक्षा द्वितीया चन्द्रमा वर्ण से लेकर यावत् परिमंडल तक और अधिक न्यून बन जाता है - इसके बाद द्वितीया के चन्द्रमा की अपेक्षा तृतीया का चन्द्रमा वर्ण से लेकर परि
પૂનમના ચંદ્રની અપેક્ષા શુકલતા રૂપ વર્ષોંથી હીન હેાય છે, સૌમ્યતા- એટલે કે નેત્ર-હાદકતાના ગુણથી હીન હૈય છે, સ્નિગ્ધતા-સ્નેહાત્પાદકતા-થી હીનन्यून - होय छे, अंतिभनीयता थी हीत होय छे, भा रीते ही तिथी - धुतिधी(प्राशथी), छाया (शोला ) प्रमाथी (ज्योतिथी) हाइशमन३५ मन्थी, ि રૂપ લેફ્સાથી અને વૃત્તાકાર ( ગેળાકાર ) રૂપ પાતાના પિમંડળથી હીન રહે છે.
( तयानंतरंच णं बीयाचंदे पाडिवयं चंदं पणिहाय होणतराय वण्णे णं जाव मंडले णं तयानंतरं च णं तड़आचंदे विश्याचंद पणिहाय हीगतराए वण्णणं जाव मंडलेणं एवं खलु एएणं कमेणं परिहाय माणे२ जाव अमावस्सा चंदे चाउदसं पणिहाय नट्ठे वण्णेणं जाव नट्ठे मंड लेणं )
ત્યાર પછી કૃષ્ણપક્ષની એકમના ચન્દ્ર કરતાં બીજને ચન્દ્ર વર્ણ પરિમ’ડળ વગેરે બધી વિશેષતાઓમાં વધારે ન્યૂન થઈ પડે છે. એ પછી ખીજના ચન્દ્ર
For Private And Personal Use Only