Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्म यात्र खलु ते जितशत्रुप्रमुखाः 'मल्लिस्स अरहतो' मल्ल्या अईतः, एतमर्थ=उक्तरूपमर्थ प्रतिशृण्वन्ति, स्वीकुर्वन्ति स्म । ___ ततः खलु मल्ली अर्हन् , तान् जितशत्रुपमुखान् षडपि राज्ञो गृहीत्वा= साधनीत्वा यौव कुम्भकी राजा तत्रैवोपागच्छति, उपागत्य कुम्भकस्य पादयोः 'पाडेइ' पातयति-प्रणमयति, ततः खलु कुम्भको राजा तान् जितशत्रप्रमुखान् विपुलेन-प्रचुरेण, अशनपानखाद्यस्वाधेन-चतुर्विधाऽऽहारेण, पुष्पवस्त्रामाल्यालहोकर मेरे साथ जिन दीक्षा धारण करना चाहते हो तो हे देवाणुप्रियो ! जाओ और अपने अपने राज्य में पहिले अपने अपने ज्येष्ठ पुत्र को स्थापित करो-स्थापित करके फिर पुरुष सहस्र वाहिनी शिविकाओं पर पेठो- (दुरूढा समाणा मम अंतियं पाउभवह ) उन पर बैठे हुए फिर हमारे पास आओ। (तएणं ते जियसत्तू पामोक्खा मल्लिस्स अरहओ एयम पडिसुणेति ) इस प्रकार उन जितशत्रु प्रमुख राजाओं ने मल्ली अरिहंत की इस बात को स्वीकार कर लिया। (तएणं मल्ली अरहा-ते जियसत्तू गहाय जेणेव कुंभए-तेणेव उवाच्छइ, उवागच्छि. साकुंभगस्स पाएसु पाडेह, तएणं कुभए ते जियसत्तू पोमोक्खे विपुलेणं असण ४ पुप्फवत्थगंधमल्लालंकारेणं सक्कारेइ ) इस के पश्चात् उन मल्ली अरिहंत ने उन जितशत्रु प्रमुख राजाओं को अपने साथ लिया
और लेकर वे जहां कुंभक राजा थे वहां पहुंचे वहां पहुँच कर उन्हों ने कुंभक राजा के चरणों में झुका कर उन से वंदना करवाई। કરવા ઈચ્છતા હે તે હે દેવાનુપ્રિયો ! પોત પોતાના રાજ્યમાં તમે જાઓ અને ત્યાં પહેલાં રાજગાદીએ પોતપોતાના મોટા પુત્રને બેસાડે અને પછી પુરુષ सालिनी पासणीसामा मेसो. (दुढा समाणा मभ अंतिय पाउन्भवह) અને મારી પાસે આવે.
(तएणं ते जियसत्तू पामोक्खा मल्लिस्स अरहओ एयमढे पडिसुणेति) મલ્લી અરિહંતની આ વાતને બધા જીતશત્રુ પ્રમુખ રાજાઓએ સ્વીકારી લીધી.
तएणं मल्ली अरहा ते जियसत्त० गहाय जेणेव कुंभए तेणेव उवागच्छइ, उवागच्छित्ता कुंभगस्स पाएसु, पाडेइ, तएणं कुभए ते जियसत्तू पामोक्खे विउ. लेणं असण ४ पुष्फवत्थगंधमल्लालंकारेणं सरकारेइ ) '
ત્યારબાદ મલી અરહંતે જીતશત્રુ પ્રમુખ રાજાઓને પિતાની સાથે લીધા અને લઈને તેઓ જ્યાં કુંભક રાજા હતા ત્યાં ગયા. ત્યાં જઈને કુંભક રાજાના ચરણોમાં વંદન કરાવ્યાં.
કુંભક રાજાએ પણ જીતશત્રુ પ્રમુખ રાજાઓને વિપુલ અશન વગેરે ચાર
For Private And Personal Use Only