Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०६
जाताधर्मकथासूत्र मुद्रितान-मुद्राद्यङ्कितान् कारयति, कारयित्वा ‘सत्तरत्तं ' सप्तरात्र सप्तरात्रिन्दिव पर्यन्तं परिवसावेइ' परिवासयति स्थापर्यात, तदनु 'दोच्च पि ' द्वितीयमपि वारंपुनरपरेषु नवकेषु घटेषु गालयति, गालयित्वा पुनरपरेषु नवकेषु घटेषु प्रक्षेपयति, प्रक्षेप्य तेषु घटेषु ' सज्जखारं ' सर्जक्षारं=' सज्जीखार ' इति प्रसिद्धम् ; सद्यो भस्म वा प्रक्षेपयति, प्रक्षेप्य लाञ्छितमुद्रितान् कारयति, कारयित्वा सप्तरात्रं यावत् परिवासयति, स्थापयति । एवं 'तच पि' तृतीयमपि वारं पुनरपरेषु नवकेषु घटेषु यावत् संवासयनि-सम्यस्थापयति । एवं खलु एतेन उपायेन अनेनैवं क्रमेण अन्तरामध्येमध्ये गालयन् , अलरामध्येमध्ये प्रक्षेपयन् अन्तरा च विपरिवसावेमाणे' विपरिवासयन् २ स्थापयन २ सप्त सप्त रात्रिन्दिवानि= अहोरात्रिणि विपरिवासयति । ततः खलु तत्परिखोदकं ' सत्तमसत्तयंसि ' सप्तमवेइ, गलावित्ता, लंछियमुद्दिते करावेइ, करावित्ता सत्तरत्तं परिवसावेइ, दोच्चपि नवएसु घडएसु गालावेइ गालावित्ता नवएसु घडएप्सु पक्खि. वावेइ, पक्खिवावित्ता लंछियमुहिते करावेइ, करावित्ता सत्तरतं परिवसावेह दोच्चपि नवएप्लु घडएसु गालावेइ, गालावित्ता नवएप्सु घडएप्सु पक्खिवावेइ ) विचार करके फिर उसने अपने समीपस्थ रहे हुए पुरुषो से-सेवकों से बाजार से अथवा ग्रामान्तरवर्ती कुंभकार के हाट से नवीन घडों को मंगवाया। उन्हें लेकर वह सूर्यास्त काल के समय जब कि मनुष्यों का आना जाना स्वल्प हो गया और धीरे २ वह जब बिलकुल बंद हो गया जहां परिखोदक था वहां पहुंचा। वहां पहुँच कर उसने उन घडों में पानी छान कर भरवाया। भरवा कर फिर उसे और दूसरे घडों में भरवाया। भरवा कर फिर उन पर उसने लाक्षादिक की मुहर लगवाई । लगवा कर उन्हें सात दिनरात तक एक लंछियमुदिते, करावेइ करावित्ता सत्तरत्तं परिवसावेइ, दोच्चंपि नवएसु घटएमु पक्खिवावेइ, पविखवाबित्ता लंछियमुदिते करावेइ, करावित्ता सत्तरत्तं परिवसावेइ, दोच्चपि नवएसु घडएमु गालावेइ, गालावित्ता नवएसु घडएमु पक्खिवावेइ )
| વિચાર કરીને તેણે પિતાના સેવક પાસેથી બજાર અથવા ગામના નજીક કુંભારની દુકાનમાંથી નવા માટલાએ મંગાવડાવ્યા. માટલાઓને લઈને તે જ્યારે સૂર્ય અસ્ત પામે અને માણસેની અવરજવર એકદમ બંધ થઈ ગઈ ત્યારે તે ખાઈની પાસે પહોંચ્યા. ત્યાં પહોંચીને તેણે માટલાઓમાં પાણી ગાળીને ભરાવ્યું. ભરાવીને તેણે બીજા ઘડાઓમાં પણ પાણી ગાળીને ભરાવ્યું. પાણી ભરાવ્યા પછી તેણે માટલાને બરાબર બંધ કરાવડાવીને સાત દિવસ સુધી
For Private And Personal Use Only