Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगार धर्मामृतदिणी टीका अ० ५ लकराजचरितनिरूपणम् १२७ णावादीत् क्षिप्रमेव शीघ्रमेव भा देवानुपियाः शैलकपुरं नगरम् 'आसित्तसंम. ज्जिवलितं ' आसिक्त संमार्जितोपलिप्त-आसिक्तम् जलेनाऽऽीकृतं, संमार्जितं संमार्जन्या कचवरायपसारणेन संशुद्धः, उपलिप्तं गोमयादिना संलिप्तं, गन्धोदकसिक्तं पुनर्गन्धेोदकेन प्रसिक्तं गन्धवर्तिभूतं अगरवर्तिरूपं सुगन्धमयं यूयं कुरुत, अन्यैश्च कारयत कृत्वा च कारयित्वा च 'एयमाणत्तियं' एतामाज्ञप्तिकांएतां ममाज्ञां प्रत्यर्पयत = भवदादिष्टं कार्य सर्व संपादितमस्माभिरित्यावेदयतेत्यर्थः । ततः खलु स मण्डूको राजा 'दोच्चंपि' द्वितीयमपि द्वितीयवारमपि कौटुम्बिकपुरुषान् आदेशकारिण : पुरुषान् शब्दयति आवति. शब्दयित्वा एवमवादीत्
इसके बाद मंडुक राजा ने कौटुंबिक पुरूषो को बुलाया (सहावित्ता एवं वयासी) धुलाकर उन से ऐसा कहा (खिप्पामेव भो देवाणुपिया ! सेलगपुरं नगरं आसित्त संमज्जिवलितं गंधवट्टिभूत्तं करेहय कारवेहय ) भो देवानुप्रियो ! तुम लोग शीध्र ही शैलकपुर नगर को जल से छिड़को- सिंचित करो, कच वर आदि के अपनयन से उसे साफ करो, गोमयादि से उसे लीपो गंधोदक से उसे चार २ सिक्त प्रसिक्त करो गंधवर्तिरूप करो- सुगंधमय करो, तथा दूसरों से कर वाओ । ( करित्ता कारवित्ता य एयमाणत्ति यं पच्चप्पिणह ) कर के
और करा के पीछे हमें इस आज्ञा के पालन की खबर दो हमने आप की आज्ञानुसार सय कार्य संपादित कर दिया है- ऐसा पीछे हमें समाचार दो (तएणं से मंडुए राया दोच्चपि कौटुंबियपुरिसे सद्दावेह, सदावित्ता एवं वयासी) इसके बाद मंडूक राजा ने दुवारा भी
पुरुषोन गोसाव्य (सहावित्ता एवं वयासी) मोसावीन. २॥ प्रमाणे ह्य( खिप्पामेव भो देवाणुपिया ! सेलगपुर नगर आसित्तसमन्जिओवलितं गंधवद्विभूत करेय कारवेय) ३ वानुप्रियो ! तमे शेस धुरने पाया સત્વરે સિંચિત કરે કચરો વગેરે સાફ કરીને, છાણ વગેરેથી લીપ તેમજ સુવાસિત પાણીથી વારંવાર તેને સિંચિત કરે અને તેને ગંધવતિ એટલે કે ધૂપસળીની જેમ સુવાસિત બનાવે તેમજ બીજાઓથી સુવાસમય બનાવડાવો (करिता कारचित्ताय एयमाणत्तियं पच्चप्पिणह) मा प्रमाणे ते ४०२ भने भीमानी पासेथी ४२११७वीन म ५३ थयानुं मभने ४५ो . (तएणं से मुंडए राया दोच्च पि कौडुचियपुरिसे सहावेइ, सहावित्ता एवं वयासी ) ત્યાર બાદ મંડૂક રાજાએ બીજી વખત કૌટુંબિક પુરુષને બેલાવ્યા. અને
For Private And Personal Use Only