Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 841
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माणगारधर्मामृतवर्षिणी टी० अ० १३ नन्दमणिकारभवनिरूपणम् खल मम धर्माचार्याय श्रमणाय भगवते महावीराय यावत् सिद्धिगतिनामधेयं स्थान समाप्तुकामाय, पूर्वमपि पूर्वभवेऽपि च खलु मया श्रमणस्य भगवतो महावीरस्यान्तिके स्थूलः प्राणातिपातः प्रत्याख्यातः, यावत्-स्थूलः परिग्रहः प्रत्याख्यातः, यावत्करणात्-स्थूलः मृषावादस्थूलादत्तादान-स्थूल-मैथुन-प्रत्याख्यानं बोध्यम् , तइदानीमपि-अस्मिन् भवेऽपि तस्यैवान्तिके सर्व प्राणातिपातं प्रत्याख्यामि यावत् सर्वं परिग्रहं प्रत्याख्यापि यावज्जीवम् , यदपि च खलु इदं शरीरमिष्टं कान्तं यावत् मा स्पृशन्तु रोगातङ्काः, एतदपि शरीरं खलु ' चरिमेहिं ' चरमैःअन्तिमैः 'ऊसासेहि' ऊच्छ्वासः प्राणनिर्गमैः 'चोसिरामितिकडे' व्युत्सृजामितिपाणाइगयं पच्चक्खामि जाव सव्वं परिग्गहं पच्चक्खामि जाव जीवं सव्वं असणं ४ पच्चक्खामि जाव जीवं जं पि य णं इमं सरीरं इंडे कंत जाव मा फुसंतु एयं पिणं चरिमेहिं उसासेहिं वोसिरामि त्ति कटु घोसिरइ ) यावत् सिद्धि गति नामक स्थान को प्राप्त हुए अहंत भगवंतों को मेरा नमस्कार हो, यावत् सिद्धि गति नामक स्थान को प्राप्त करने की कामना वाले मेरे धर्माचार्य, श्रमण भगवान महावीर को मेरा नमस्कार हो । पूर्वभव में भी मैंने स्थूल रूप से प्राणातिपात का परित्याग श्रमण भगवान् महावीर के समीप किया था। इसी तरह स्थूल मृषावाद का स्थूल अदत्तादान का स्थूल मैथुन को, एवं स्थूल परिग्रह को भी प्रत्याख्यान किया था। ये स्थूल मृषावाद आदि यावत् शब्द से यहाँ गृहीत हुए हैं तो अब इस भव में भी उन्हीं के समीप सर्व प्राणितिपात यावत् सर्व परिग्रह का यावज्जीव प्रत्याख्यान करता हूँ। तथा अशन, पान, खाद्य एवं खाद्य रूप से चतुर्विध आहार का भी जीवन पर्यन्त परित्याग करता हूँ। तथा जो इष्ट, कान्त यह मेरा शरीर पच्चक्खामि जावजीव जं पि य ण इमंसरीरं इ8 कंत जाव मा फुसंतु एयपि णं चरिभेहि वोसिरामि त्ति कटु वोसिग्इ ) यात् सिद्धिगति नाम: स्थानने प्रास કરેલા અહંત ભગવંતને મારા નમસ્કાર છે, યાવત્ સિદ્ધિ ગતિ નામક સ્થાનને મેળવવાની ઈચ્છા કરનારા મારા ધર્માચાર્ય શ્રમણ ભગવાન મહાવીરને મારા નમસ્કાર છે. પહેલાંના ભાવમાં પણ મેં સ્કૂલ રૂપથી શ્રમણ ભગવાન મહાવીરની નજીક પ્રાણાતિપાતને પરિત્યાગ કર્યો હતે. આ રીતે જ સ્થળ મૃષાવાદનું, સ્થૂલ અદત્તાદાનનું, સ્થૂલ મૈથુનનું, અને સ્થૂલ પરિગ્રહનું પણ મેં પ્રત્યાખ્યાન કર્યું હતું. સ્થૂલ મૃષાવાદ વગેરે અહીં “યાવત્ ' શબ્દ વડે સંગૃહીત થયા છે. ત્યારે હવે હું આ ભવમાં પણ તેમની નજીક સર્વ પ્રાણાતિપાત યાવત સર્વ પરિ. ગ્રહનું મૃત્યુ સુધી પ્રત્યાખ્યાન કરું છું. તેમજ જે ઈષ્ટ, કાંત આ મારું શરીર છે કે જેના માટે મારા મનમાં આ જાતના વિચારો હતા કે એને કઈ પણ - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 839 840 841 842 843 844 845