Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
: अनगारधर्मामृतवर्षिणी टी० अ० १३ नन्दमणिकारभयनिरूपणम
७६१
1
"
दाहः = दाहारः (५) कुक्षिशुलः, ३) भगंदर, (७) अर्श: = गुदाङ्कुररोगः, (८) अजीर्णः - आहारस्यापरिणतिः, (९) दृष्टिमूर्धशूलम् दृष्टिशूलं- नेत्रशूलम् (१०) मूर्धशूलं = मस्तकशूलम्, (११) “ अरोअए " अरोचकः =भोजनादावरुचिः, (१२) अक्षिवेदना (१३) कर्णवेदना, (१४) कण्डू. खर्ज:, (१५) दकोदरं - जलोदरं (१६) कुष्ठ ।
"
Acharya Shri Kailassagarsuri Gyanmandir
ततः खलु स नन्दो मणिकारः षोडशभी रोगातङ्कुरभिभूतः सन् कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा, एवमवादीत् हे देवानुप्रियः । गच्छत खलु यूयं राजगृहे शङ्गाटक यावद्- महापथपथेषु महता महता शब्देनोद्धोषयन्तः २ एवं - हे देवानुप्रिया ! एवं खलु नन्दस्य मणिकारश्रेष्ठिनः शरीरके षोडशरोगातङ्काः प्रादुर्भूताः, तद् यथा श्वासो यावत् कुष्ठः | तत् - तस्माद् यः खलु इच्छति हे देवाणुप्रियाः ! वैद्यो वा वैद्यपुत्रो वा, ज्ञायको वा, ज्ञायकपुत्रो वा कुशलो वा, कुशपुत्रो वा नन्दस्य मणिकारस्य तेषां च खलु षोडशानां रोगातङ्कानामेकमपि शूल, ६ भगंदर, ७ अर्श- बवासीर ८ अजीर्ण, ९ दृष्टिशल, १० मस्तक शूल ११ अरोचक - भोजनादि में रुचि का अभाव, १२ अक्षिवेदना १३ कर्णवेदना १४ खाज १५ जलोदर १६ कुष्ठ ( तरणं मणियार सेट्ठी गंदे सोलसहि रोयायकेहि अभिभूए समाणे काटुंबियपुरिसे सहावे, सहावित्ता एवं वयासी गच्छह णं तुभे देवाणुप्पिया ! रायगिहे सिंघाडग जाब पहेसु महया २ सद्देणं उरघोसेमाणो २ एवं वयह एवं खलु देवाणुपिया ! णंदस्स मणियार सेट्ठिस्स सरीरगंसि सोलसरोगायंका पाउन्भूया - तं जहा - सासे जाव कोढे " तं जो णं इच्छइ देवाणुविया ! वेज्जो वा वेजपुतो वा जाणओ वा २ कुसलो वा २ नंदस्स मणियांरस्स तेसिं चणं सोलसण्हं रोगायंकाणं एगम वि रोगायकं उवसामेत्तए
ताप, (४) हाई-हाईवर, (५) मुक्षिशूस, (६) लहर, (७) अर्श- हरस, (८) अल-अपथे। (८) हृष्टिशूल (१०) मस्त शूस (११) भरेया लोक्न वगेरे तर मग थवु, (१२) अक्षिवेदना (१३) अणु वेदना, (१४) भाग- जरई, (१५) बोहर (१६) ढ ( तएण मणियारसेट्ठी से गंदे सोलसहिं रोयायंकेहि अभिभूए समाणे कोडु बियपुरिसे सदावेइ, सहावित्ता, एवं वयासी, गच्छह जं तुभे देवाणुपिया ! रायगिहे. सिंघाडग जाव पहेसु महया २ सद्देणं उग्नोसेमाणा २ एवं वह एवं खलु देवाणुपिया ! णदस्स मणियारसेट्ठिएस सरीरंगसि सोलस रोगका पाउब्भूयात जहा - सासे जाव कोढे त जोण इच्छइ देवाणुप्पिया ! वेज्जोवा वेज्जपुतो वा जाणओवा २ कुसलोवा २ नंदस्स मणियारस्स तेखि चण सोलसह रोगाय काणं एगमविरोग अक उवसामेत्तए तरस णं देवाणुप्पिया !
ज्ञा ९६
+
For Private And Personal Use Only
Loading... Page Navigation 1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845