Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२६०
शाताधर्मकथासूत्रे
करिता उत्थं करेंति करिता छहं करेंति, करित्ता चैउत्थं करेंति, सव्वत्थ सव्वकामगुणिएणं पारेंति एवं खलु एसा खुड्डागसीह निक्कीलयस्स तवोकम्मस्स पढमा परिवाडी छहिं मासहि सत्तहि य अहोर तेहि य अहासुतं जाव आराहिया भवइ,
Acharya Shri Kailassagarsuri Gyanmandir
तयानंतरं दोच्चंपि परिवाडीए चउत्थं करेंति, नवरं विगइवज्जं पारेंति, एवं तच्चापि परिवाडी नवरं पारणए अलेवार्ड पाति, एवं चउत्था वि परिवाडी नवरं पारणए आयंविलेण पारेंति ॥ सू० ६ ॥
टीका- ' तरणं ते ' इत्यादि । ततस्तदनन्तरं खलु ते महाबलप्रमुखा सप्तानगारा: ' मासियं ' (१) मासिकीम् एकमासपरिमाणां प्रथमां भिक्षुप्रतिमाम् 'उवसंजित्ताणं' उपसंपद्य स्वीकृत्य, विहरन्तिस्म । एवम् अमुना प्रकारेण 'जावएगराइयं' यावत् एकरात्रिकीम् अत्र यावत् करणात् ' दो मासियं तेमासियं - चउम्मासियं पंचमासियं छम्मासि सत्तमासियं पढमसत्तराईदियं बीयसत्तराईदियं
6
तरणं ते महाबल पामोक्खा ' । इत्यादि ।
टीकार्थ - (एणं) इसके बाद ( ते महबलपामोक्खा ) उन महाबल प्रमुख सातों अनगारों ने ( मासियं भिक्खुपडिमं उवसंपज्जिन्त्ताणं विहरति ) १ मास की प्रमाण वाली १ प्रथम भिक्षु प्रतिमा धारण की ( जाव एगराइ उवसंपज्जित्ताणं विहरति ) इसी तरह दो मास प्रमाण बाली द्वितीय भिक्षु प्रतिमा, तीन मास प्रमाण वाली तृतीय भिक्षु प्रतिमा, ४ चार मास प्रमाण वाली चतुर्थ भिक्षु प्रतिमा, पांच मास
तएण ते महाबल पामोक्खा ' । इत्याहि
टीअर्थ - (तरणं) त्यार माह (ते महाबलपामोक्खा ) भडास प्रमुख सात अनगारोशे ( मासियां भिक्खुपडिमं उत्रसंपज्जित्ताणं विहरति ) थे भासनी प्रभाशवाणी १ प्रथम लिक्षु प्रतिभा धारण ४ . ( जाव एगराइयं उवसंपज्जिखाण' विहरति ) या प्रमाणे मे भास प्रभाणुवाणी द्वीतीय भिक्षुप्रतिभा, ત્રણમાસ પ્રમાણુ વાળી તૃતીય ભિક્ષુપ્રતિમા, ચાર ચાર માસ પ્રમાણ વાળી ચતુ.
For Private And Personal Use Only