Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० ५ शैलकराजऋषिचरितनिरूपणम् १५७ मुखप्रसुप्तं पादयोः संघट्टयति ? ततः खलु स पान्थकः शैल केनैवमुक्तः सन् भीतः =भययुक्तः त्रस्तः उद्विग्नः, त्रसितः कम्पितः करतलपरिगृहीतं शिरआवर्त मस्तकेञ्जलिं कृत्वा एवं वक्ष्यमाणप्रकारेण अवादीत्-' अहणं ' अहं खलु भदन्त ! पान्थकः कृतकायोत्सर्गः 'देवसिय दैवसिकंपतिक्रमणं प्रतिक्रान्तः । हे भदन्त ! अहं खलु पान्थकनामको भवदीयशिष्यः कायोत्सर्ग कृत्वा दैनिकं प्रतिक्रमणे कृतवान् , अधुना चातुर्मासिकं क्षमापयन् देवानुपियं वन्दमानः शीर्षण पादयोः संघट्टयामि, हे देवानुपियाः तत् तस्माद् क्षमध्वं माम् , क्षमध्वं मे ममापराधं, 'तुमज्जिए ) अरे ! यह कौन ऐसा हैं जो श्री ही से रहित बुद्धिवाला हुआ यहां विना बुलाये आ गये है और (णं ममं सुहप्पसुत्तं पाएसु संघटेइ ) सुख पूर्वक सोए हुए मुझे पैरों में स्पर्श कर रहा है । (तएणं. से पथए सेल एणं एवं वुत्ते समाणे भीए तत्थे तसिय करयल कटु एवं वयासी ) इस प्रकार शैलक के द्वारा कहे जाने पर वह पथिक अनगार डर गया, उद्विग्न हो गया, रोम २ उसका कप गया। उसी समय उसने दोनों हाथों की अंजलि जोड कर और उसे मस्तक पर रख कर इस प्रकार कहा-अहण्णं भंते पंथए कयकाउसग्गे देवसिय पीडिक्कमणं पडिक्कते चाउम्मासियं खामेमाणे देवाणुपियं ! बंदमाणे सीसेणं पाएसु संघट्टेमि) हे भदंत ! मैं हूँ आपका शिष्य में पायक ने कायोत्सर्ग करके देवसिक प्रतिक्रमण कर लिया है । अब चातुर्मासिक दोषों की क्षमा कराने निमित्त हे देवानुप्रिय आपकी वंदना करते हुए मैं आपके चरणों का स्पर्श किया है । (नं खमंतु मं देवाणुपिया ! खमंतु मेंऽवराहं तुमण्णं ४ -( से केसणं भो एस अध्पत्थियपत्थिए जाव परिवज्जिए ) अरे ! 20 अय છે ? જે શ્રી હી થી રહીત મૂર્ખ બોલાવ્યા વગર જ અહીં આવતાં રહ્યો છે. (णं ममं सुहप्पसुतं पाएमु संघद्वेई) २ सुमेथी विश्राम ४२नाश भने पसमां २५श श २wो छ. (तएणं से पथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तमिय करयल० कट्ट एवं वयासी ) २२*पिनी मा पात सांगीन पाय અનગાર ડરી ગયા, ઉંદ્વિગ્ન થઈ ગયા અને તેમના અણુ અણુમાં ભય વ્યાસ થઈ ગયો. તરત જ તેઓ બંને હાથની અંજલિ મસ્તકે મૂકીને આ प्रभारडा साया-( अहण्णं भंते पथए कयकाउसग्गे देवसियपडिक्कमणं पडिवक्कते चाउम्मासिय खामेमाणे देवानुप्पियं ! बदमाणे सीसेणं पाएसं संप्रट्रेमि) હિં ભેદત ! આતે હું છું આપને શિષ્ય પાંથક મેં કાયોત્સર્ગ કરીને દૈવસિક પ્રતિકમણ કરી લીધું છે ચાતુર્માસિક દેની ક્ષમાપના માટે તમારા ચરણેમાં. में भरतना २५श यो छ. (त' खमंतु म' देवाणुप्पिया! खमतु मेऽवराह
For Private And Personal Use Only