Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
,
વ
अनगारधर्मामृतवर्षिणी टीका अ० महाबलादिषट् राजस्वरूपनिरूपणम्
राजान आसन्, तद् यथा - (१) अचलः, (२) धरण:, (३) पूरण:, (४) वसुः (५) वै भ्रमण:, (६) अभिचंद्रः, ते कीदृशा इत्याह- सहजायया' सहजातकाः सह समानकाले समुत्पन्नाः, सहवर्धिताः, समानकाले वर्धिताः यावत् - ' तेर्सि अन्नया कमाई एगयओ सहियाणं समुवागयाणं सन्निसन्नाणं सन्निविद्वाणं इमेयारूवे मिहो कहा समुल्लावे समुप्पज्जित्था - जन्नं देवाणुपिया ! अम्हं सुहं वा दुक्खं वा पत्रज्जा वा विदेसगमणं वा समुपज्जइ, तन्नं, ' इत्यन्तस्य पाठस्य संग्रहः । तेषाम् अन्यदा कदाचित् एकतः सहितानां समुपागतानां संनिषण्णानां संनिविष्टानाम् अयमेतद्रूपः मिथः कथासमुल्लापः समुदपद्यत इतिछाया । एकत: - एकत्र - एकस्मिन् स्थाने सहितानां = मिलितानां समुपागतानां सप्तानां मध्ये एकस्य कस्यचिद् भवने कार्यवशात् संप्राप्तानां संनिषण्णानाम् उपविष्टानां संनिविष्टानां = स्थिरसुखासनस्थितानामू-अयमेतद्रूपः = त्रक्ष्यमाणस्वरूपः मिथः कथासमुल्लापः = परस्परवार्ता लापः समुदपद्यत=अभवत्, इत्यर्थः । यत् खलु देवानुप्रियाः ! अस्माकं सुखं वा दुःखं वा प्रव्रज्या वा विदेशगमनं वा समुत्पद्यते, तत् खलु अस्माभिः ' एगयओ
"
Acharya Shri Kailassagarsuri Gyanmandir
उस महाबल राजा के ये छह बाल मित्र राजा थे । ( तंजहा अयले, धरणे, पूरणे, वसु, बेसमणे अभिचंदे सहजायया, सहवड्डिया जाव कम्हेहिं एगयओ समेच्चा णित्थरियन्त्र ति कट्टु अन्नमन्नस्सेयम पडि सुर्णेति ) उनके नाम ये हैं- (१) अचल, (२) धरण (३) पूरण ( ४ ) वसु (५) वैश्रमण (६) ये अभिचंद्र | सब महाबल राजा के साथ२ उत्पन्न हुए थे, और उन्हीं के साथ २ बढे हुए थे । एक समय सब ये सबके सब किसी कार्यवश एक स्थान पर एकत्रित हुए तो परस्पर में इन सब ने ऐसा विचार किया कि चाहे सुख कारक कार्य हो या दुःख कारक कार्य हो, प्रव्रज्या लेना हो या परदेश जाना हो चाहे इनमें से कोई भी
(तंजहा अयले, धरणे, पूरणे, वसु, वेसमणे, अभिचंदे सहजायया सह वडिया जा अम्देहिं एगयओ समेच्चा णित्थरियन्त्र त्ति कट्टु अन्न मन्नस्सेयमहं पडिसुति तेभना नाभो या प्रमाणे छे - (१) सयस, (२) धरण, (3) पू२, (४) वसु, (4) वैश्रभणु, (१) अलिचंद्र मा मधा महामस રાજાની સાથે જ જન્મ્યા હતા, અને તેમની સાથે જ મેટા થયા હતા, એક વખતે જ્યારે ખધા કોઇ કાયવશ એક સ્થાને એકઠા થયા ત્યારે તેઓએ વિચાર કર્યા કે દુઃખ કારક કે સુખ કારક ગમે તેવું કામ હાય પ્રવ્રજ્યા ગ્રહણ કરવી ખેડવુ' હાય, તે આપણે બધાએ સપીને જ તે કામ
હાય કે પરદેશ રહીને કરવું
સાથે
For Private And Personal Use Only