Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
হাসানুগ हस्य सुखोत्पादकस्य ' वक्खारपव्वयस्स' वक्षस्कारपर्वतस्य पश्चिमे पश्चिमायां दिशि पश्चिमलवणसमुद्रस्य 'पुरथिमेगं' पौरस्त्ये पूर्वे, अत्र अस्मिन् स्थाने खलु सलिलावती नामा विजयः प्रज्ञप्तः- पश्चिम समुद्रगामिन्याः शीतोदामहानद्या दक्षिणतः सलिलावतीनामकं चक्रवर्तिनां विजेतव्यं क्षेत्रखण्डमासीत् , तदेव सलिलाव तीविजय इत्युच्यते इत्यर्थः। __तत्र खलु सलिलावतीविजये वोतशोका नाम राजधानी प्रज्ञप्ता कथिता. । सा कीदृशो- इत्याह-नवयोजनविस्तीर्णा यावत् द्वादश योजनायामा प्रत्यक्ष देव लोकभूता साक्षात् स्वर्गस्वरूपा । तस्याः खलु वीतशोकाया राजधान्या उत्तर पौर स्त्ये-दिग्भागे ईशानकोणे इन्द्रकुम्भं नामोधानमासीत्. । तत्र खलु वीतशोकायां राजधान्यां बलो नाम राजाऽभूत् । तस्य बलस्य राज्ञो धारणी प्रमुख देवीसहस्रम्. हानदी की दक्षिण दिशामें,सुखोत्पादक वक्षस्कारपर्वत की पश्चिवदिशामें, पश्चिमलवणसमुद्र की पूर्व दिशा में सलिलावती नाम का विजय है।
पश्चिम समुद्र में जाने वाली शीतोदा महानदी की दक्षिणदिशा में जो सलिलावती नामका विजय है-जिसे चक्रवती जीता करते हैं । उसी का नाम सलिलावती विजय है।
(तत्थणं सलिलावती विजए वीयसोया नामं रायहाणी पण्णत्ता) उस सलिलावती विजय में वीतशोका नाम की राजधानी है ( नव जोयणविस्थिन्ना जाव पच्चक्खं देवलोय या) इसका नौ योजन का विस्तार है और १२ योजन का आयाम है। यह प्रत्यक्ष में देवलोक -अमरावती-जैसी प्रतीत होती है। (तीसेणं वीयसोगाए रायहाणीए उत्तरपुरथिमे दिसीभाए इंदकुंभे नाम उज्जाणे ) उस वीतशोका नगरी के ईशान कोण में एक इन्द्रकुंभ नामका उद्यान था। (तस्थगं वीयसोगाए વતી નામે એક ક્ષેત્રખંડ–છે. જેને ચક્રવર્તી સમ્રાટ જીતતા આવ્યા છે તેનું નામ સલિલાવતી વિજ્ય છે
(तत्यण सलिलावती विजए वीयसोका नाम रायहाणी पण्णत्ता) सवि. सापती विस्यमा वातनाम मे पानी छ (नव जोयण विस्थिन्ना जाव पच्चक्ख देवलोय भूया) तेन विस्तार न१ यात तम तना આયામ ૧૨ (બાર) જન જેટલું છે તે પ્રત્યક્ષ દેવક-અમરપુરી–જેવી
२ छे. (तीसेण वीयसोगाए रायहाणीए उत्तरपुरास्थिमें दिसिमाए इंद कुंभे नाम जाणे) ते पीत नगरीन शान मान्द्रमा नामे मे धान तो. ( तत्थणं वीयसोगाए रायहाणीए बले नाम राया, तस्स धारणी पामोक्ख
For Private And Personal Use Only