Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूचे साई विपुलान्-भोगमोगान्-शब्दादिविषयान् भुजाना विहरति-आस्तेस्म, 'कल्लाकल्लिंच' कल्याकल्यि-प्रतिदिनं च अमृतफलानि-अमृततुल्यफलानि 'उव
इ' उपनयति आनीय ददाति, तौ च प्रतिदिन तानि फलानि भुजानौ तया साधं कामभोगान् सेवमानौ तिष्ठतः इतिभावः ।। सू०३ ॥ ।
मूलम्-तएणं सा रयणदीवदेवया सक्कवयणसंदेसणं सुट्रिएणं लवणाहिवइणा लवणसमुहे तिसत्तखुत्तो अणुपरियट्रियव्वेत्ति जं किंचि तत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुई पूतियं दुरभिगंधमचोक्खं तं सव्वं आहुणिय२ तिसत्तखुत्तो एगंते एडेयव्वंतिकटुणिउत्ता, तएणं सा रयणदीवदेवया ते मागंदियदारए एवं क्यासी-एवं खलु अहं देवाणुप्पिया ! सक० सुट्रिएणं तं चेव जाव णिउत्ता, तं जाव अहं देवा० ! लवणसमुद्दे जाव एडेमि ताव तुब्भे इहेव पासायवडिसए सुहंसुहेणं अभिरममाणा चिट्टह, जइ णं तुन्भे एयंसि अंतरंसि उव्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुब्भे पुरच्छिमिल्लं वणसंडं गच्छेज्जाह, तत्थणं दो ऊऊ सया साहीणा तं जहा-पाउसे य वासारत्तेय,-(गाहा) तत्थ उ कंदलसिलिंधदंतो णिउरवरपुप्फपीवरकरो । कुडयज्जुणणीवसुरभिदाणो पाउसउपश्चात् उन दोनों के साथ विपुल भोग भोगों-शब्दादि विषयों को -भोगने लगी । प्रतिदिन वह उन्हें अमृत फलों को लाकर देती और वे दोनों उन्हें खाते । इस प्रकार वे दोनों सार्थवाह दारक उसके साथ वहां कामभोगों को भोगते हुए रहने लगे। "सू०३" । પુદ્ગલેને મૂકી દીધા. ત્યાર પછી રયણ દેવી તેઓ બંનેની સાથે વિપુલ કામ ભેગે શબ્દ વગેરે વિષયને ઉપભેગ કરતી રહેવા લાગી. હંમેશા તે તેઓ બંનેને અમૃત ફળ લાવીને આપતી અને તેઓ પણ ફળો ખાતા. આ રીતે બને સાર્થવાહ અને તેની સાથે કામ ભેગે જોગવતાં રહેવા લાગ્યા. સૂત્ર ૩ .
For Private And Personal Use Only