Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
-
अनगारधर्मामृतवर्षिणी टीका अ० ७ धन्यसार्थवाहचरितनिरूपणम् २२९ पश्च शाल्यक्षतान् ‘पडिणिज्जाएमि' प्रतिनिर्यातयामि-प्रतिसमर्पयामिः । ततः खलु स धन्यः सार्थवाहो रोहिणीमेवमवदत्- कथं खलु हे पुत्रि ! त्वं मम तान् पञ्च शाल्यक्षतान् शकटीशाकटेन 'पडिणिज्जाइस्ससि' प्रतिनिर्यातयिष्यसि-प्रतिसमर्पयिष्यसि ? ततः खलु सा रोहिणी धन्यं सार्थवाहमेवमवदत्-एवं खलु हे तात! यूयम् इतः पञ्चमे संवत्सरे-अस्य पित्रज्ञातिप्रभृतेः पुरतः संरक्षणार्थ संगोपनार्थ पश्च शाल्यक्षतान् मह्यं दत्तवन्तः, तान् गृहीत्वा मया चिन्तितम्-अत्रकेनापि वाकर यहां ला सकू-और आपको पीछे वापिस करसके (तएणं से धण्णे रोहिणि एवं वयासी) रोहिणिका की इस प्रकार बात सुनकर धन्यसार्थवाहने उससे ऐसा कहा-(कहं णं पुत्ता! तुमं मम ते पंच सालि अक्खए सगडी सागडेणं निन्जाइस्ससि ) पुत्रि ! किस तरह तुम मुझे वे पांच शालि अक्षत शकटी और शकट समूह में भरने लायक कर पीछे वापिस देना चाह रही हो ? (तएणं सा गहिणि धण्णं एवं वयासी-एवं खलु ताओ! तुम्भे इओ पंचमें संवच्छरे इमरस मित्त० जाव वहवे कुंभसया जाया-तेणेव कमेणं एवं खलु ताओ। तुम्भे ते पंच सालि अक्खए सगडी सागडेणं निजाएमि) धन्यसार्थवाह का ऐसा कहना सुन कर रोहिगिका ने कहा-तात ! आजसे पांचवें वर्ष में आपने मुझे मित्र ज्ञाति आदिपरिजनों के समक्ष बुला कर५ पांच शालि अक्षत दिये थे और उनके संरक्षण संवर्धन आदि विषय में आपने शिक्षा की थी।
मापी शर्छ (तएण से धण्णे रोहिणि एवं वयासी) डिलिवानी मारीते વાત સાંભળીને ધન્યસાર્થવાહે તેને આ પ્રમાણે કહ્યું ... (कहणं पुत्ता ! तुम ते पंचसालि अक्खए सगडीसागडेणं निज्जाइस्ससि)
હે પુત્રી ! મેં આપેલા પાંચ શાલિકાને તમે નાની મોટી ઘણી ગાડી એમાં ભરાવીને કેવી રીતે આપવા માંગે છે
(तएणं सा रोहिणी धणं एवं वयासी-एवं खलु ताओ ! तुम्भे इओ पंचमे संवच्छरे इमस्स मित्त. जाव वह वे कुंभपया जाया तेणेव कणं एवं खलु ताओ तुम्भे ते पंवसालि आवए सगडी सागडेगं निज्माएमि) ધન્યસાર્થવાહનું કથન સાંભળીને હિણિકાએ તેમને કહ્યું- હે તાત! આજથી પાંચ વર્ષ પહેલા મિત્રજ્ઞાતિ વગેરે પરિજન ની સામે મને બેલાવીને તમે પાંચ શાલિકણે આપ્યા હતા અને આપતી વખતે તમે તેમના સંરક્ષણ સંવર્ધન વગેરેની બાબતમાં સૂચન કર્યા હતા.
તમારી પાસેથી શાલિકણે લઈને મેં આમ વિચાર કર્યો કે આ પાચ શાલિકણે તાતે આપ્યા છે અને તેમના સંરક્ષણ તથા સંવર્ધન વિષે જે
For Private And Personal Use Only