Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटी० अ० ८ बलराजदीक्षाग्रहणादिनिरूपणम् २१ मासादशतानि पञ्चशतवधूनां निवासार्थ पञ्चशतानि प्रसादान् कारयतः। पञ्च शतदायः पञ्चशतप्रमितो दायः यौतुकं 'दहेज' इति भाषा प्रसिद्धः श्वसुरेण तस्मै महाबलकुमाराय प्रदत्त इत्यर्थः । स महाबलकुमारः याव-उपरि प्रासादे मानुष्यकान् कामभोगान् उपभुञ्जानः, विहरति आस्तेस्म. । अथ-थेरागमणं' स्थविरागमनम्-तत्र वीतशोकायां नगर्यां स्थविराणामागमनमभूदित्यर्थः । ते स्थविराः इन्द्रकुम्भे-इद्रकुम्भनामके - उज्जाणे' उद्याने 'समोसोदा' समवसृताः-अव. गृहमवगृह्यावस्थिताः। परिषन्निर्गता-धीतशोकानगरी निवासीनो लोकाः स्थविराणं वन्दनाथै बहिनिःसृता इत्यर्थः । बलोऽपि निर्गतःबलनामा नृपोऽपि नगर्या निः सृतः । स्थविराणामन्ति के धर्म श्रुत्वा निशम्य, राजा बलः प्रतिबुद्धः सन्नवादीगेण्हावेंति) विवाह कर दिया । (पंच पासायसया पंचसयदाओ) और पांच सौ प्रासाद उन ५०० पांच सौ वधूओं के निवास के लिये बनवादिये । महाबल कुमारके लिये उसके श्वसुर ने ५०० प्रमाण दहेज दिया । अर्थात् दहेज में भी वस्तुए महाबल कुमारको मिली-वे सब ५०० ५०० सौ थी। (जाव विहरइ ) इस तरह वह महाबल कुमार यावत् महलों के ऊपर रहता हुआ मनुष्य भव संबंधी काम भोगों को भागने लगा (थेरागमणं इंदकुंभे उज्जाणे समोसढा परिसा निग्गया बलो वि निग्गओ) वीतशोका नामकी उसनगरी में एक समय स्थविरो का आगमन हुआ वे सब वहां के इन्द्रकुंभ नाम के उद्यान में मुनिप. रंपरा के अनुसार अवग्रह प्राप्तकर विराजमान हुए। नगरी के परिषद मुनि वंदना के लिये अपने अपने घर से निकल कर उस उद्यान में आई । बल राजा भी आया । (धम्मं सोच्चा निसम्म दाओ) मने पांयसो भय ते पायसे नववधू ने २१। भाटेमनाती દીધા. મહાબેલ કુમારના સસરાએ પાંચસો પ્રમાણ દેજ આપ્યું. એટલે કે મહાબલકુમારને દેજમાં જેટલી વસ્તુઓ મળી તે તમામ પાંચસોની સંખ્યાपणी ती.(जाव विहरइ) २मा प्रमाणे महामद भा२ 'यारत' या भडલમાં રહીને મનુષ્ય ભવના બધા ભેગેભોગવવા લાગ્યા. . (थेरागमण इंदकुंभे उज्जाणे समोसढा परिसा निग्गया बलो विनिम्गओ)
એક વખતે વીતશેક નામની તે નગરીમાં સ્થવિરેનું આગમન થયું. તેઓ બધા ત્યાંના ઈન્દ્રકુંભના ઉદ્યાનમાં મુનિ પરંપરાને અનુસરતાં અવગ્રહ મેળવીને વિરાજમાન થયા. નાગરિકની પરિષદ પિત પિત્તાના ઘેરથી નીકળીને મુનિજનની વંદના માટે ઉધામમાં આવી. બલરાજા પણ ત્યાં આવ્યા,
For Private And Personal Use Only