Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२३
ज्ञाताधर्मकथासूत्रे
,
पान्थकप्रमुखाः पान्यकादयो मन्त्रिणः शैलकं राजानमेवमदन् यदि खलु यूयं देवातुप्रियाः । संसारभयोद्विग्नाः यावत् प्रव्रजत = प्रवजिष्य, तर्हि अस्माकं हे देवानुप्रिय ! = हे राजन् ! कोऽन्य आधारः = आश्रयो वा, आलम्बः = दुःखादौ प्रपततां - धारकः वा भविष्यति, यतोऽस्माकं भवानेवशरणम् इत्यर्थः । वयमपि च खलु हे देवानुप्रिय ! संसारभयोद्विग्ना यावद् भवद्भिः सार्धमेव प्रव्रजामः = दीक्षां ग्रहीदेवापिया ! किं करेह विवसह, किं या ते हियइच्छंति ? ) बुलाकर उनसे ऐसा कहा - हे देवाणुप्रियो ? मैंने शुक अनगार के पास श्रतचारित्र रूप धर्म का उपदेश सुना है - वह मुझे बहुत अच्छा लगा है । मेरी इच्छा उसे ग्रहण करने की हो रही है हर एक आत्मप्रदेशमें वह मेरी रुचिका विषयभूत बन गया है। हे देवानुप्रियो ! मै संसार के भय से जन्म जरा मरण इष्ट वियोग अनिष्ट संयोग आदि के डर से इस समय उद्विग्न हो रहा हूँ अतः मैं संयम धारण करूँगा । अतः हे देवानुप्रियो ! तुम क्या करोगे, कैसा उद्यम करोगे - आपलोगों का मनोगत विचार कैसा क्या हो रहा है ? ( तरणं ते पंथगपामोक्खा सेलगं रायं एवं वयासी) राजा की इस प्रकार वाणी सुनकर उन पांथक प्रमुख पांचसौ मंत्रियों ने उस शैलक राजा से इस प्रकार कहा - ( जइणं तुन्भे देवाशुप्पिया ! संसारभविग्गा जाव पव्वयह, अम्हाणं देवाणुप्पिया ! किमन्ने आहारे वा अलबे वा अम्हे वि य णं देवाणुपिया ! संसारभाउविग्गा जाव पव्वयामो) हे देवानुप्रिय ! यदि आप संसार भय से
यामि तुभेणं देवाणुपिया ! किं करेह किं ववसह किंवाते हियइच्छति !) मोलाची ને રાજાએ તેમને કહ્યું કે હે દેવાનુપ્રિય ! મેં શુક અનગર પાસેથી શ્રુતચારિત્ર રૂપ ધર્માંના ઉપદેશ સાંભળ્યા છે. તેનાથી હું બહુજ પ્રભાવિત થયા છું. શ્રુત ચારિત્ર રૂપ ધર્માંને સ્વીકારવાની મારી તીવ્ર ઈચ્છા છે, મારા આત્માના પ્રત્યેક ભાગમાં શ્રુત ચારિત્ર રૂપ ધર્મ વ્યાપ્ત થઇ ગયા છે. હે દેવાનુપ્રિયા ! હું સ'સારના ભયથી જન્મ જરા ( ઘડપણુ ) ઇષ્ટજનના વિયાગ, અનિષ્ટ સચૈાગ વગેરેની બીકથી અત્યારે વ્યાકુળ થઇ રહ્યો છું. તેથી હું સંયમ ધારણ કરીશ હે દેવાનુપ્રિયા ! તમે શું કરશેા ? તમે શે ઉદ્યોગ કરશે ? આ વિષે તમારા भनभां ॐ लतना वियाशे भाववा भांड्या छे ? (तरणं ते पंथगपामोक्खा सेलगं राय एवं वयासी) रामनी वाली सांलजीने पांथ प्रभु यांयसेो मंत्रीयो शैलशनने या प्रमाये - ( जइणं तुभे देवाणुपिया ! संसारभउच्विगा जाव
यह अम्हाणं देवादिवया ! किमन्ने आहारे वा आलवेवा अम्हे वि य णं देवाणुपिया ! संसार भगा जाव पव्त्रयामो) डे हे अनुप्रिय ! तमे ले संसार लयश्री लय
For Private And Personal Use Only