Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 828
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७२ शांताधर्मकथाङ्गसत्रे नाम मणिकारः आढयो यावदपरिभून आसम् । तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरः समवस्तः, ततः खलु श्रमणस्यभगवतो महावीरस्यान्तिके पश्चाणुव्रतिकं सप्तशिक्षाप्रतिकं द्वादशविधं गृहिधर्भ प्रतिपन्नः, ततः खल्बहमन्यदा कदाचिद् असाधुदर्शनेन च यावत्-मिथ्यात्वं विप्रतिपन्नः,ततः खल्वहमन्यदा कदाचिद् ग्रीष्मकालसमये यावत्-पौषधशालायां पौषधमुपापद्य खलु विहरामि, ‘एवं यथैवचिन्ता, आपृच्छना, नन्दापुष्करिणी, वनपण्डा, सभाः तदेव सर्वम् ' तथैवचिन्तादिकं दर्दुरेण पूर्वभूवे कृतं तथैव तत् सर्व स्मृतं, तद् रथा-मम तत्राष्टमभक्ते रायगिहे नयरे गंदे णामं मणियारे अड़े जाव अपरिभूए । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे, तएणं समणस्स भगवो महावीरस्स अंतिए पंचाणुव्वयं सत्तसिक्खावयं जोव पडिवन्ने) मैं इसी राजगृह नगरमें नंद नाम का मणिकार श्रेष्ठी था । विशेष रूपसे धन धान्यादि संपत्ति शाली एवं जन मान्य था। उस काल और उस समय में श्रमण भगवान महावीर वहां आये-सो मैंने उनसे पांच अणुव्रत एवं सात शिक्षाव्रत रूप श्रावक धर्म अंगीकार कर लिया था। (तएणं अहं अन्नया कयाई असाहुदंमणेणय जाव मिच्छत्तं विपडिवन्ने ) किसी एक समय असाधु के दर्शन से तथा और भी कई निमित्तो से मैं मिथ्यात्व भाव रूप से परिणत हो गया-(तएणं अहं अन्नयाकयाई गिम्ह कालसमयंसि जाव उवसंपज्जित्ताणं विरामि, एवं जहेव चिंता आपुच्छणा नंदापुक्खरिणी वनसंडा, सहाओ तं चेव सव्वं जाव नंदाए पुक्खरिणीए ददुरत्ताए उववन्ने, तं अहोगं अहं अहन्ने, अपुन्ने, अकभए । तेणं कोलेणं तेणं समएणं समणे भगव महावीरे समोसढे, तएण समणस्स भगवओ महावीररस तिए पंचाणुव्व इयं सत्तसिक्खावइयं जाव पडिवन्ने ) પહેલાં આ રાજગૃહ નગરમાં જ નંદ નામે મણિકાર શ્રેષ્ટિ હતું. હું વિશેષ રૂપથી ધન-ધાન્ય વગેરેથી સમૃદ્ધ તેમજ જનમાન્ય (લકામાં પૂછાતો) હતે. તે કાળે અને તે સમયે શ્રમણ ભગવાન મહાવીર ત્યાં પધાર્યા હતા. મેં તેઓશ્રી પાસેથી પાંચ અણુવ્રતો અને સાત શિક્ષાત્ર રૂપ શ્રાવક ધર્મ स्वीरी सीधे हुतl. (तएणं अह अन्नया कयाई असाह दसणेण य जाव मिच्छत्तं विपडि बन्ने ) असे मते असाधुना शनथी तमश olony avi रथी हु मिथ्यात्वमा ३५i परियत २७ गय.. (तएणं अह अन्नया कयाई गिम्हकालसमयंसि जाव उत्रसंपज्जित्ता णं विहरामि, एवं जहेव चिंता आपुच्छणं नदा पुक्खरिणा वनसडा, सहाओ त चेव सब जाव नंदाए पुक्खरिणीए ददुरत्ताए उववन्ने, त अहोणं, अह अहन्ने, अपुन्ने, अकयपुन्ने For Private And Personal Use Only

Loading...

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845