Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
aaranav का अ० ८ अङ्गराजचरितनिरूपणम्
३२३
,
धान्यपूर्णा यावद् अपरिभूताः परैः पराभवितुमशक्याः । ततः = तत्र तेषु खलु सोऽरहन्नकः श्रमणोपासकः श्रावकश्वाप्यासीत्, न केवलं धनधान्यादियुक्तएवासीत् किंतु - आईतागमानुरागी श्रमणानां सेवकचाप्यासीदित्यर्थः । पुनः किं भूतोSसावित्याहsurface - ' : अहिगयजीवाजीवे ' अभिगतजीवाजीवः = जीवाजीवतत्वज्ञः वर्णकः=अस्य वर्णनमन्यत्रोक्तरीत्याऽवगन्तव्यम् । ततः खलु तेषामहरमकममुखाणां संयात्रा नौकावाणिजकानां व्यवसायिकानाम् अन्यदा कदाचित् = एकस्मिन् कस्मिंश्चित् समये, एकतः सहितानाम् = एकत्र संमिलितानां अयमेतद्रूपः- वक्ष्यमा णस्वरूपः, मिथः कथासंलापः परस्परकथालापः समुदपद्यत = अभवत् श्रेयः दि से परिपूर्ण यावत् दूसरों से पराभवितुं अशक्य थे (तपणं से अरहन्नगे समणोवासए यावि होत्या) इन में अरहन्नक श्रमणोपासक भी था । केवल यह धन धान्यादि से परिपूर्ण ही नहीं था किन्तु आहेत आगमानुरागी और श्रमण जनों का उपासक भी था ।
( अहितगत जीवोजीवे वन्नओ ) जीव का क्या स्वरूप है, अजीव का क्या स्वरूप है इस बात का यह ज्ञाता था । इस का विशेष वर्णन अन्यत्र किया गया है।
,
Acharya Shri Kailassagarsuri Gyanmandir
(तएण तेमिं अरहन्नगपामोक्खाणं संजुत्ता णावा वाणियगाणं अन्नया कयाई एगयओ सहिआणं इमे एयारूवे मिहो कहासंलावे समुप्पज्जित्था ) किसी एक दिन ये अरहन्नक प्रमुख सांयात्रिक पोतafra किसी कार्य वश जब सब के सब किसी एक स्थलपर एक त्रित हुए तो उन्हों ने परस्पर में वक्ष्यमाण रूप से ऐसा विचार कियाअपरिभूया ) तेथे मघा धन धान्य वगेरे समस्त वैलवाथी संपन्न ता तेभ्यो मघा अपरान्नेय ता. (तरण से अरहम्नगे समणोवासए यावि होत्था) भां એક અરહનક નામે શ્રમણેાપાસક પણ હતા. તે કેવળ ધન ધાન્યથીજ સમૃદ્ધ નહતા પણ તે આત આગમાનુરાગી અને શ્રમણુજનાના સેવક પણ હતા. ( अहित गत जीवाजीवे वन्नओ ) व भने अव स्व३५ विषे ते સંપૂર્ણ પણે જ્ઞાતા હતા. ( આ માખતનું વિશેષ વર્ણન ખીજા સ્થાને કરવામાં मायुं छे.)
(तरणं तेसि अरहनगपा मोक्खाणं संजुत्ता णावा वाणियगाणं अन्नया कयाई एग सहिआणं इमे एयाहवे मिहो कहासंलावे समुपज्जित्था )
એક દિવસે અરહન્નક પ્રમુખ ખધા સાંયાત્રિક પાતવણિક કાઇ સ્થળે એકઠા થયા અને તેઓએ પરસ્પર મળીને આ પ્રમાણે વિચાર કર્યો.
For Private And Personal Use Only