Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
भनगारधर्मामृतवर्षिणी टीका अ० ४ शैलकराजऋषिचरितनिरूपणम् १५१ अयमेतद्रूपा वक्ष्यमाणप्रकारकः ' अब्भत्थिए ' अभ्यर्थितः प्रवचनसंमतः यावत्यावत् करणेन-चिंतिए, पत्थिए, मनोगए इत्येषां सङ्ग्रहः । चिन्तितः प्रार्थितः मनोगतः संकल्पः= विचारः ' समुप्पज्जित्था ' समुदपद्यत-अभवत्-एवं अमुना प्रकारेण खलु-निश्चये शैलको राजर्षिः ' चइत्ता' त्यक्त्वा, ' रज्ज' राज्यं यावत् प्रवजित= दीक्षां गृहीतवान स चेदानीं 'विउलेणं' विपुलेन अतिशयेन अशन पानखाद्यस्वाचे चतुर्विधाहारे निद्राजनकपानद्रव्यविषे च मूच्छितः आसक्तः नो शक्नोति यावद् कुत्रापि विहर्तुम्. । नो खलु कल्पते देवानुपियाः ! श्रमणानां यावत् प्रमत्तानां विहर्तुम् , हे देवानुप्रिया ! प्रमादिनो भूत्वा श्रमणानां संयममार्गे विहाँ न कल्पते, किंतु अभ्युद्यतेन इत्यर्थः । ' त सेयं ' तच्छ्रेयः तत तस्मात् श्रेयः खलु देवानुमियाः अस्माकं कल्ये प्रभाते शैलकं राजर्षिमापृच्छय कर रहे थे । इस तरह का प्रवचन संमत चिन्तित, प्रार्थित, मनोगत संकल्प-विचार उत्पन्न हुआ। ( एवं खलु सेलए रायरिसी चइत्ता रज्ज जाव पव्वइए विउलेणं असण ४ मज्जपाणे मुच्छिए नो संचाएइ जाव विहरित्तए, नो खलु कप्पइ देवाणुप्पियो । समणाणं निग्गंथाणं जाव पमत्ताणं विहरित्तए ) शैलक राजा ने राज्य का परित्याग कर भगवती दीक्षा अंगीकार की हैं-इस तरह वे राजऋषि बने हैं-परन्तु अब वे विपुल अशन पान, खाद्य और स्वाद्यरूप चतुर्विध आहार में तथा निद्रा कारक पान द्रव्य विशेष में आसक्त हो रहे हैं । कहीं पर भी बाहर विहार नहीं करना चाहते हैं। इस तरह हे देवानुप्रियो ! श्रमगो को प्रमत्त बनकर संयम मार्ग में विहार करना रहना-उचित नहीं है। (तं सेयं खलु देवाणुप्पिया! अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता જાતને પ્રવચન સંમત, ચિતત, પ્રાર્થિત, મને ગત સંકલ્પ વિચાર ઉદ્ભવ્યો (एवं खलु सेलए रायरिसि चइत्ता रज्जं जोव पव्वइए विउलेण ४ मज्जपाणे मुच्छि ए नो संचाएइ जाव विहरित्तए नो खलु कप्पइ देवाणुप्पिया ! समणःण निग्गंथाणं जाव पमत्ताण विहहित्तए:) शैल शतय यवैमा त्यने मागपती डीक्षा સ્વીકારી છે એથી તેઓ રાજઋષિ તરીકે પ્રસિદ્ધ થયા છે. પણ અત્યારે તેઓ પુષ્કળ પ્રમાણમાં અશન, પાન, ખાદ્ય અને સ્વાદ્ય આહાર તેમજ નિદ્રાકારક પાનદ્રવ્ય વિશેષમાં આસક્ત થઈ રહ્યા છે. બીજે કંઈ વિહાર કરવાની પણ તેઓની ઈચ્છા લાગતી નથી. હે દેવાનુપ્રિયે ! આ રીતે શ્રમણોને પ્રમત્ત थन सयभभामा २हीन विडार ४२। योग्य वातुं नथी. ( त सेय खलु देवाणुप्पिया! अम्हकल्लं सेलय रायरिसिं आपुच्छित्ता पाडिहारिय पीढ
For Private And Personal Use Only