Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
,
,
अनगारधर्मामृतवर्षिणी टी०अ०८ जितशत्र्यादिषड्राज्ञांदीक्षाग्रहणादिनिरू० ५४७ पञ्चाशत् अर्थिकासहस्राणि उत्कर्षेण, उत्कृष्टा साध्वीसम्पत् पञ्चपञ्चाशत्सहस्रपरिमिता जातेत्यर्थः तथा श्रावकाणामेकशतसहस्राणि एकं लक्षम् ' चुलसीतिं ' चतुरशीतिः सहस्राणि श्रमणोपासक संपदभूत् । तथा-श्राविकाणां त्रीणिशतसहस्राणि त्रीणि लक्षाणि पञ्चषष्टिसहस्राणि उत्कर्षेण तथा षट्शतानि चतुर्दश पूर्विणां - चतुर्दश पूर्वधारिणां तथा - विंशतिशतानि अवधिज्ञानिनां तथा - पञ्चत्रिशत् - शतानि ' वेउन्त्रियाणं' वैकुर्विकाणां = वेक्रियलब्धिधारिणां तथा - अष्टशतानि - मनः पर्ययज्ञानिनां तथा चतुर्दशशतानि वादिनां तथा विंशतिशतानि अनुत्ततरोपपातिकानाम् । मल्ल्या अर्हतः ' अंतगडभूमी ' अन्तकृद्भूमिः = अन्तकृतः - आदि ५५ हजार आर्यिकाएँ थी । इनके श्रावकों की संख्या १ लाख ८४ हजार थी । श्राविकाएँ इनकी ३ लाख ६५ हजार थी । (छस्सया चोहस पुवीण, वीससया ओहिनाणीणं बत्तीस सया केवलणाणीण पणतीण सया वेडन्वियाण, अट्ठसया मणपज्जवणाणीणं चोइस सयाबाईणं वीस सया अणुत्तरोववाइणं ( ६००, चतुर्द्दश पूर्व के धारी मुनि गण थे । बीस सौ अर्थात् २०००, अवधिज्ञानीं थे । ३२ सौ अर्थात् ३, हजार दो सौ केवल ज्ञानी थे ३५ सौ वैक्रिय लब्धि के धारी थे । ८००, सौ मन पर्य व ज्ञानी थे । चौदह सौ वादी थे । बीप्त सौ अनुत्तरोपपातिक थे । ( मल्लिस्स अरहओ दुबिहा अंतगडभूमी य जाव बीसइमाओ पुरिस जुगाओ जयंतकर भूमी ) इन मल्लीअर्हत की अतः कृदभूमि-उसी भव से मोक्ष जानेवलों का काल-दो प्रकारकी थी - ( १ ) युगान्तकर भूमि હજાર આયિકા હતી. તેમના શ્રાવકેાની સખ્યા એક લાખ ચારાશી હજાર હતી. અને ત્રણ લાખ પાંસઠ હજાર તેમની શ્રાવિકાઓ હતી.
(छपया चोद्दस पुत्रीणं वीससया ओहिनाणीणं बत्तीस सया केवलणाणीणं पणतीस सया वेउन्त्रियाणं अट्ठ सया मण पज्जवणाणीणं, चोइस सया वाई णं वीसं सया अणुत्तरोववाइयाणं )
Acharya Shri Kailassagarsuri Gyanmandir
,
For Private And Personal Use Only
છસેા ચતુર્દેશ પૂનાધારી મુનિગણા હતા. ૨૦ સે! એટલે કે એ હજાર અવધિજ્ઞાની હતા. ૩૨ સે એટલે કે ત્રણ હજાર મસા કેવળજ્ઞાની હતા. ૩૫ સા વૈક્રિય લબ્ધિનાધારી હતા. આડસે. મન:પર્ય વજ્ઞાની હતા. ૧૪ સેા વાદી हुता. २० सेो अनुत्तरोपयाति हुता.
(मल्लिस अरहओ दुविहा अंतगडभूमी य जात्र बीसइमाओ पुरिसजुगाओ जुयंतकरभूमी )
મલ્લી અહુ "તથી અંતઃકૂભૂમિ-તે ભવમાં જ મેક્ષ મેળવનારાઓના आज मे प्रारनी हुती. (1) युगान्तपुर भूमि (२) पर्यायान्तर भूमि, भूमि