Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SD
माताधर्मकथासूत्रे यस्मिन् समये च खलु मल्ली अर्हन् सामायिक चारित्रं प्रतिपन्नः प्राप्तवान् । तस्मिन् समये च मल्ल्या अर्हतो मानुष्यधर्मादुत्तारं प्रधान मनःपर्यवज्ञानं समुरपत्रम्, गृहस्थदशायां ज्ञानत्रयमासीत् बारित्रगृहणानन्तरं तु तदानीमेव चतुर्थज्ञानमभवदिति भावः । मल्ली खलु अईन् 'जेसे ' यः सः हेमन्तानां मार्गशीर्षादि मासचतुष्टयात्मकानां शीतकालानाम् द्वितीयो मासः चतुर्थः पक्षः-मार्गशीर्षस्याघपक्षतचतुर्थः पक्षः पोस सुध्धे' पौष शुद्धः, पौषमासस्य शुक्ल पक्षः, तस्य खलु पौषशुद्धस्य एकारसीपकखणं' एकादशीपक्षे खलु एकादशीतिथेः पक्षः-अधों __(जं समयं च णं मल्ली अरहा चरित्तं पडिवजह तं गं मल्लिस्स अरहामओ माणुसधम्मामो उत्तरिए मणपज्जवगाणे समुप्पन्ने) सामायिक चारित्र को अंगीकार करले ही मल्ली अर्हतको चौथा मनः पर्यवज्ञान उत्पन्न हो गया ! गृहस्थ अवस्था में मल्ली अहंत के मतिज्ञान. श्रुतज्ञान और अवधिज्ञान ये तीन ज्ञान जन्म जात थे। परन्तु ज्यों ही इन्होंने चारित्र ग्रहण किया उसी समय इनको मनः पर्यवज्ञान उत्पन्न हो गया। ( मल्ली ण अरहाजे से हेमंताणं दोच्चे मासे चउत्थे पक्खेपोस सुद्धे, तस्म णं पोससुद्धस्स एक्कारसीपक्खेणं पुवाहकालसमयसि अट्टमेणं भत्तेण अपाणएणं अस्सिणीहिं नक्खत्तेणं जोगमुवागएणं तिहिं इत्थी माहिं अभितरियाए परिसाए तिहिं पुरिससरहिं बाहिरियाए परिसाए सद्धिं मुंडे भविता पव्वइए) मल्ली अर्हत ने जिस समय सर्व विरतिरूप चारित्र अंगीकार किया था उस समय हेमंतकालका द्वितीय मास था, चौथा पक्ष था उसका नाम पौष मास था-पौष मासका शुक्ल
(जं समयं च णं मल्ली अरहा चरित्तं वडिवज्जइ तं समयं च णं मल्लिस्स अरहओ माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुपन्ने )।
સામાયિક ચારિત્રને સ્વીકારતાની સાથે જ મલ્લી અતને ચોથું મન પર્યાવજ્ઞાન ઉત્પન્ન થઈ ગયું. ગૃહસ્થ અવસ્થામાં મલ્લી અહંતને મતિજ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાન આ ત્રણે જ્ઞાન જન્મજાત હતાં. પણ જ્યારે તેઓએ ચારિત્ર ગ્રહણ કર્યું ત્યારે તેમને મન:પર્યવજ્ઞાન થઈ ગયું. _ (मल्ली गं अरहा जेसे हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एकारसी पक्खे णं पुव्वण्हकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं अस्सिणी हि नक्खत्तणं जोगमुवागएणं तिहिं इत्थीसएहि बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पचइए)
મલી અરહતે જ્યારે સર્વવિરતિ રૂપ ચારિત્ર સ્વીકાર્યું, ત્યારે હેમંત કાળને બીજે મહીને હતે. ચોથું પખવાડિયું હતું. તે મહિનાનું નામ પિષ
For Private And Personal Use Only