Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 755
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गारधर्मामृतवर्षिणी टीका अ०१२ चातोदकविषये सुबुद्धिदृष्टान्तः ६९९ 6 'नाति = नाङ्गीकरोति तूष्णीकः संतिष्ठते= मौनमालम्ब्य स्थित इत्यर्थः । ततः खलु सजितशत्रुरन्यदा कदाचित = एकस्मिन् प्रस्तावे स्नातः = कृतस्नातः अश्वस्कन्धवरगतः =जात्याश्वष्टपृष्ठारूढः , .महया भडचडगर० ' महाभटचड करपडकरवृन्दपरिक्षिप्तः ' आसवाहणियाए ' अश्ववाहनिकायाम् = अश्ववाहनक्रीडायां निज्जायमाणे ' निर्यान्= निर्गच्छन् तस्य = पूर्वोक्तस्य परिखोदकस्य = परिखाजलस्य अदर सामन्तेन= पार्श्वभागेन व्यतिव्रजति । ततः तदा खलु जितशत्रु राजा परिखोदकस्य = पूर्वोक्तविशेषणविशिष्टस्य अशुभेन गन्धेन ' अभिभूए समाणे ' अभिभूतः व्याकुलितचित्तः सन् स्वकेन = स्वकीयेन उत्तरीयकेण = उत्तरीयवस्त्रेण ' दुपट्टा' इतिप्रसिद्धेन आस्यं - सामीप्यसंयोगान्नासिकां पिदधाति, एकान्तमपक्रामति = दूरतो भूत्वा ग च्छति अपक्राम्य तान् बहून् राजेश्वर यावत् प्रभृतीन् = राजेश्वर - तलवर - माडम्बिक सुनकर चुपचाप ही बैठा रहा । एकदिन जितशत्रु राजा स्नान से निश्चित होकर घोड़े पर बैठकर अश्वक्रीडा करने के निमित्त घर से बाहर निकला। उनके साथर महाभटों का समुदाय भी चल रहा था । चलते २ वे उसी परिखोदक (खाई) के पाससे होकर निकले। (तएणं जियसत्तू तस्स फरिहोदगरस असुभेणं गंधेणं अभिभूए समाणे सरणं उत्तरिज्जेण आसग पिहई, एगंत अवकमह, अवक्कमित्ता, ते बहवे ईसर जाव पभिइओ एवं वयासी - अहोणं देवाणुप्पिया ! इमे फरिहोदर अमणुणे वण्णेण ४ से जहानामए अहिमडेइ वा जाव अमणामतराए चेव तरणं ते बहवे राईसर पभिइओ एवं वयासी ) इतने में उन जितशत्रु राजाने उस पनिखोदक की अशुभ गंध से अभिभूत होकर अपने दुपट्टे से अपनी नासिका को ढक लिया । और फिर वे ढककर वहां से दूर होकर 4 જીતશત્રુ રાજા સ્નાન કરીને ઘેાડા ઉપર સવાર થયા અને અશ્વક્રીડા કરવા માટે ઘેરથી બહાર નીકળ્યા. તેમની સાથે સાથે મહાન ભટને સમુદાય પણુ ચાલતા હતા. ચાલતાં ચાલતાં તેઆ તે જ પરિખેાદક-ખાઈ-ની પાસે થઇને નીકળ્યા ( तरणं जितसत्तू तस्स फरिहोगस्स असुभेण गंधेणं अभिभूए समाणे सरणं उत्तरिज्जे आग पहई एगंत अवक्कमइ अवक्कमित्ता ते बहवे ईसर जाव भिओ एवं वयासी- अहोण देवाप्पिया ! इमे फरिहोदर अमणुण्णे वण्णेण ४ से जहा नामए अपडेइ वा जाव अमणामतराए वेब तएणं ते बहवे राई सर भिओ एवं वयासी) જીતશત્રુ રાજાએ પરિખાદક-ખાઇની ખરાબ ગધથી વ્યાકુળ થઈને પેાતાના ખેસથી નાકને ઢાંકી લીધું, અને ત્યાર ખાદ તે ખાઇની પાસેથી For Private And Personal Use Only

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845