Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममगारधर्मामृतवर्षिणो रीका अ० ५ शैलकरामचरितनिरूपणम्
शलकरामधारतनिरूपणम् १२१ 'पडिग्गहं' पतद्ग्रहं पात्रं गृहीत्वा शिविका दृरोहन्ति । आरोहन्ति अम्बधान्यादयः रजोहरणपात्रादिकं शैलकराजा तन्मत्रिणोऽपि शिबिकामारोहन्तिस्मेत्यर्थः । अवशेष तथैव, यथा मेघकुमारः श्रीमरावीरस्वामिनोऽन्तिके प्रवज्यां गृहीतवान् ' तथैव शुकस्य समीपे शैलकनृपेण मनज्या गृहोता, तदा-शैलकनृपस्य मंत्रिणोऽपि पश्च. शतसंख्यकाः पान्थकप्रमुखास्तत्रैव प्रवज्यां गृहीतवन्त इत्यर्थः । यावत्-गृहीत्वाच सामायिकादीनि एकादशाङ्गान्यधीतेस्म । अधीत्य च बहुभिश्चतुर्थभक्तादिभिस्तपोभिः यावत्-आत्मानं भावयन् विहरति । तदनन्तरं स शुकः शैलकस्याऽनगारस्य तानि पान्थक प्रमुखाणि पश्चाऽगारशतानिस्तान् पान्थकप्रमुखान् पञ्चशतसंख्यकाननगारानित्यर्थः, शिष्यतया वितरति ददातिस्म। ने अपने वस्त्राचल में लिया था। (सच्चेव पडिग्गहं गहा य सीयं दुरुहंति अवसेसं तहेव, जाव सामाइयमाइयाई एक्कारसअंगाई अहि. ज्जह ) शैलक राजा उसके मंत्री तथा उसकी अम्बधात्रादि ये सब के सब रजोहरण एवं पात्रादिकों को लेकर शिविका ( पालखी ) में आरूढ हो गये। जिस प्रकार मेघकुमारने श्री महावीर स्वामी के पास प्रव्रज्या ग्रहण की थी उसी प्रकार शुक अनगार के पास शैलक नृपने भी प्रव्रज्या धारण की। नृपके साथ २ उस के पथक प्रमुख पांच सौ मंत्रियोंने भी वहीं पर दीक्षा ग्रहण की यावत् दीक्षा ग्रहण करने के बाद उस शैलकराज ऋषिने सामायिक आदि ग्यारह अंगो का अध्ययन किया। ( अहिज्जित्ता बहहिं च उत्थ जाव विहरइ, तए णं से सुए सेलयस्स अणगारस्स ताई पंथगपामोक्खाइं पंच अणगारसयाई सीसत्ताए वियरइ ) अध्ययन करने के बाद उन्हों ने फिर अनेकविध चतुर्थ भक्त आदि की तपस्या की बाद में शुक अनगार ने उन शैलक अनगार के પટરાણી પદ્માવતી દેવીએ શૈલક રાજાના વાળ ચાર આંગળ છેડીને આગળના वामान पोताना खायniबीया. ( सच्चेर पडिग्गह गहाय सोय दुरुहंति अवसेस तहेव जाव सामाइयमाइयाई एक कारस अंगाई अहिजइ ) शैस। તેમના મંત્રીઓ તેમજ શૈલક ર જાની અધાત્રી વગેરે બધાં રજોહરણ અને પાત્રો વગેરે લઈને પાલખીમાં સવાર થઈ ગયાં. ભગવાન મહાવીરની પાસે જેમ મેઘકુમારે પ્રવજ્યા લીધી હતી તેમજ શુક અનગારની પાસે શૈલક રાજાએ પ્રત્રજ્યા સ્વીકારી. ૨ જાની સાથે તેમના પાંચ પાંથક પ્રમુખ મંત્રીઓ એ પણ ત્યાં જ દીક્ષા લીધી , દીક્ષા લીધા બાદ શૈલક રાજાએ સામયિક वगैरे मनियार सगोनूययन यु. ( अहि जित्ता बहूहिं चउत्थ जावविहरइ, तएणं से सुए सेलयम्स अणगारस्स ताई पथगपामोक्खाई पंच अणगारसयाई सीसत्ताए वियरई ) २५५यन पछी तेभरे मने जतन! यतुर्थ भरत वगेरेनी તપસ્યા કરી શુક અનગારે શાક અનગારને પથક પ્રમુખ પાંચસો અન
ज्ञा १७
For Private And Personal Use Only