Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
शांताधर्मकथाजसो
स्थापत्यापुत्रस्य तत्वज्ञानजिज्ञासया शुकः पृच्छति-'एगे भवं ' इत्यादि। 'एगे भवं ' एको भवान् ? अयं भावः-आत्मान एकत्वस्वीकारे श्रोत्रादि विज्ञानानामवयवानां चात्मऽनेकतोपलब्ध्या एकत्वं दूपयिष्यामीति.।
.' दुवे भवं ' द्वौ भवान्न् ? अयमाशयः- आत्मनो द्वित्वाभ्युपगमेऽहमित्येक त्वविशिष्टार्थस्य द्वित्यविरोधेन द्वित्वं दुषयिष्यामीति । 'अणेगे भवं ' अनेके भवान् ? आत्मानोऽनेकत्वस्वीकारेऽहमित्येकत्वविशिष्टार्थस्यानेकत्वविरोधेनानेकत्वं दुषयिष्यामीति भावः । ' अवखएभवं ' अक्षयो भवान ? ' अव्यएभवं' अ. व्ययो भवान् , ' अवढिए भवं' अवस्थितो भवान् , आत्मानित्य इति भवता स्वीक्रियते इतिपश्नत्रयाभिप्रायः। शब्दाभिधेय के विषय में भी जानना चाहिये । किन्तु विशेषता इस प्रकार है-मास तीन तरह के हैं-जैसे-कालमाम अर्थमाष,धान्यमाष इन में जो कालमास हैं वे १२बारह प्रकार हैं । जैसे श्रावण नाम से लेकर आषाढ मास तक। ये सब अभक्ष्य हैं । हिरण्य माषा और सुवर्णमाषा के भेद से अर्थ माष दो प्रकार हैं । ये भी अभक्ष्य हैं। धान्यमाष के विषय में धान्यसरिसव के समान प्ररूपणा जाननी चाहिये । अब स्थापत्या पुत्र अनगार से शुक परिव्राजक तत्त्वज्ञान की जिज्ञासा से प्रश्न करता है कि- ( एगे भवं दुधे भयं अणेगे भवं अक्खए भवं अव्वए, भवं अवट्ठिए भवं अणेगभूयभाव भविए वि भवं ? ) आप एक कैसे हैं ? अर्थात् आत्मा में यदि एकत्व माना जावे तो श्रोत्रादि विज्ञानों एवं अवयवो की अपेक्षा जो उसमें अनेकता की उपलब्धि होती है उस से उसमें एकता नहीं बनती है । यहां " भव" आत्मा का बोधक है વિશેષાર્થો જાણવા જોઈએ. માસ” શબ્દનો અર્થ ત્રણ રીતે થાય છે. જેમ
भास, (१) मर्थ भाष, (२) धान्य भाष, (3) आण पाय मास (મહિના) ના શ્રાવણ થી માંડીને આષાઢ સુધી બાર પ્રકારે છે. આ બધા અભક્ષ્ય છે. હિરણ્યમાષ અને સુવર્ણ માષ આ બંને અર્થમાષના બે પ્રકારે છે. એ પણ અભક્ષ્ય છે. અનાજના રૂપમાં જે ધાન્ય ભાષા ( અડદ) છે તેના માટે ધાન્ય સરિસવની જેમજ નિરૂપણ સમજવું જોઈએ. શુક પરિ प्र तत्वज्ञाननी जिज्ञासाथी तभने प्रश्न २ (एगे भव दुवे भव अणेगे भव अक्खर भव' अब्बर भने अब दिए भव अणेगभूयभावमविर वि भव ?) તમે એક , એ કેવી રીતે ? એટલે કે આત્મા માં જે એકત્વ મનાય તે શ્રોત્ર વગેરે વિજ્ઞાન અને અવયવોની અપેક્ષાએ તેમાં અનેકતા ઉપલબ્ધ હોય છે તેથી. આત્મામાં એકત્વ સિદ્ધ થતું નથી. અહીં “ભવ ' શબ્દ આત્મ
For Private And Personal Use Only