Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५०
हाताधर्मकथागर यति। तएणं चोक्षा 'उदगपरिफासियाए , उदकपरिस्पृष्टायां जाल प्रक्षेपेग सिक्तायां यावत्-दर्भोपरि प्रत्यास्तृतायां 'भिसियाए' वृषिकायां निसीयइ' निषीदति-उपविशति । जितशत्रु राजानं राज्ये च यावदन्तः पुरे च कुशलोदन्तं कुशलसमाचारं पृच्छति, ततः खलु सा चोक्षा जितशत्रो राज्ञः पुरतो दानधर्म च यावद-शौचधर्मादिकमा. ख्यापयन्ती प्रज्ञापयन्ती प्ररूपयन्ती विहरती आस्ते स्म । ततस्तदनन्तरं खलु स जितशत्रुः, आत्मानः स्वस्य, 'ओरोहंसि ' अबरोधे अन्तः पुरे यावद् विस्मिता आश्चर्ययुक्तः सन चोक्षाम् एवं वक्ष्याणपकारेण, अादीत्-हे देवानुपिये ! त्वं खलु-बहूनि, ग्रामाकरण्यावत् ग्रामाकरखेटकवटादीनि अटसि-गच्छसि बहूनि बैठ जाने के लिये कहा- (तएणं सा चोख्खा उदगपरिफासियाए जाव भिसियाए निसीयह) अतः वह चोक्षा परिव्राजिका जलसे सिश्चित हुए यावत् आसन पर बैठ गई।
(जियसत्तू रायं रज्जे य जाव अतेउरेय कुसलोदंतं पुच्छइ, तएणं सा चोक्खा जियसत्तुस्स रणो दाणधम्मंच जाव विहरइ) बैठने के बाद उसने जितशत्रु राजा से राज्य एवं अंतः पुर की कुशलवार्ता पूछी याद में उसने जितशत्रु राजा के समक्ष दान धर्म शौच धर्म आदिका कथन किया, प्ररूपणा किया प्रज्ञापन किया, (तएणं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वयासी) इसके बाद उस जितशत्रू राजा ने अपने अन्तः पुर में विस्मित होकर उस चोक्षा परिव्राजिका से इस प्रकार कहा-(तुमंणं देवाणुप्पिया ! यहूणि गामागर० जाव अडलि. बहणि य राईसर० गिहाई अणुपविससि) हे देवाणुप्रियों! तुम अनेक (तएणं सा चोक्खा उदगपरिफासियाए जाव भिसियाए निसीयह )
ક્ષા પરિવ્રાજક પાણી છાંટેલા આસન ઉપર બેસી ગઈ. (जियसत्तूराय रज्जे य जाव अंते उरेय कुंसलोदत पुच्छइ तएणं चोक्खा जियसत्तूस्स रण्णो दागधम्मं च जाव विहरइ)
ત્યાર બાદ તેણે રાજાને રાજ્ય તેમજ રણવાસની કુશળ વાર્તા પછી અને પરિવ્રાજકાએ આ બધું કરીને જિતશત્રુ રાજાની સામે દાનધર્મ, શૌચધર્મ વગેરેનું કથન કર્યું, પ્રરૂપણ કર્યું અને પ્રજ્ઞાપન કર્યું.. (तएणं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हिए चोक्ख एवं वयासी)
રણવાસમાં બેઠેલા રાજા જીતશત્રુએ તેની વાત સાંભળીને વિસ્મય પામતા પરિવ્રાજકાને કહ્યું કે
(तुमणं देवाणुप्पिया ! बहूणि गामागर० जाव अडसि बहूणि य राईसर० गिहाई अणुपविसिस)
For Private And Personal Use Only