Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका ४०८ अङ्गराजचरिते अगहनक श्रावकवर्णनम् ३६७
एवं खलु जम्बूद्वीपेद्वीपे जम्बूद्वीपनामके द्वीपे भारते वर्षे = दक्षिण भरतक्षेत्रे चम्पायां नगर्याम् अरहानकः श्रमणोपासकोऽभिगतजीवाजीवो यावत् - सम्यक्त्वमूल देश विर तिलक्षणे धर्मे दृढचित्तो वर्तते, असौ नो स्खलु शक्यः केनापि देवेन वा दानवेन वा इदमुपलक्षणम् - किन्नरेण वा, किंपुरुषेण वा महोरगेण वा गन्धर्वेण वा इति संयोज्यम् । तत्र देवो वैमानिको ज्योतिषको वा दानवो भवनपति, इतरे किनरादयो व्यन्तरभेदाः, 'णिग्गंथाओ' नैर्ग्रन्ध्यात् प्रवचनात् चालयितुं वा यावत् क्षोभयितुं वा, 'विपरिणामित्तए' विपरिणमयितुं = विपरीताध्यवसायोत्पादनान्यथाभावं जनयितुं वा । जम्बूद्वीपान्तर्गतभरतक्षेत्रे चम्पानगरी निवासी-अरहक नामकः श्रावको केनापि देवादिना श्रावकधर्माच्चालयितुं न शक्यत इतिभावः । गोवासए अहिगयजीवाजीवे नो खलु सक्के केणइ देवेण वा दाण dr at furiधाओ पावयणाओ चालित्तए वा जाव विपरिणामेतए वा) देखो - जंबूद्वीप नाम के द्वीप में दक्षिण भरत क्षेत्र में, चंपा नाम की नगरी में जीव अजीव आदि तत्त्वों का ज्ञाता अरहन्नक नाम का श्रमणोपासक सेठ रहता है।
यह सम्यक्त्व मूल देश विरति रूपधर्म में इतना दृढचित्त हैं कि यह किसी भी देव दानव, किन्नर, किंपुरुष, महोरग, गन्धर्व द्वारा अपने निर्ग्रन्थ प्रवचनरूप गृहीत धर्म से विचलित नहीं किया जा सकता है।
क्षुभित नहीं किया जा सकता है। विपरीत अध्यवसाय के उत्पादून से उसमें अन्यथा भाव उत्पन्न नहीं किया जा सकता हैं इन में वैमानिक एवं ज्योतिषी देवों का देव : पद से तथा भवनपति का दानव पद से ग्रहण हुआ है। शेष किन्नरादिकों का कि जो व्यन्तर देव हैं उपलक्षण से ग्रहण किया गया है।
अहिगय जीवाजीवे नो खलु सक्के केणइ देवेण वा दाणवेण वा णिग्गंथाओ पा वयणाओ चालित्तए वा जान विपरिणामेत्तए वा )
જુઓ-જમૂદ્રીપ નામનાં દ્વીપમાં દક્ષિણ ભરતક્ષેત્રમાં ચંપ:નામની નગરીમાં જીવ અજીવ વગેરે તત્ત્વાને જાણનાર અરહન્નક નામે શ્રમણેપાસક શેઠ રહે છે. તે સમ્યકત્વમૂળ દેશ વિરતિ રૂપ ધમમાં આટલે બધા સ્થિર ચિત્ત છે કે ગમે તે દેવ દાનવ, કિન્નર કિપુરુષ મહેારગ, ગધવ વડે પણ પાતાના નિગ્રંથ પ્રવચન રૂપ ધાઁથી તે વિચલિત થતા નથી.
ક્ષુભિત તેમજ વિપરીત અધ્યવસાયના ઉત્પાદનથી તેમાં ખીન્ને ભાવ ઉત્પન્ન થતા નથી. અહીંયા ધ્રુવપદથી વૈમાકિ અને જ્ગ્યાતિષી દેવાંનું તેમજ દાનવપદ્મથી ભવનપતિનું ગ્રહણ કરવામાં આવ્યું છે.
For Private And Personal Use Only