Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
মাথায় मूलम् ---तएणं ते मागंदियदारिया तओमुहत्तंतरस्स. पासायवडिंसए सई वा रइं वा धिई वा अलभमाणा अण्णममण्ण एवं वयासो-एवं खलु देवाणुप्पिया! रयणदीवदेवया अम्हे एवं वयासी--एवं खलु अहं सकवयणसंदेसेणं सुट्टिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अम्हं देवाणुप्पिया ! पुरच्छिमिहं वणसंडं गमित्तए, अण्णमण्णस्स एयम पडिसुणेति२ जेणेव पुरच्छिमिल्ले वणसंडे तेणेव उवागच्छंति२ तत्थ णं वावीसु य जाव अभिरममाणा आलीघरएसु य जाव विहरंति, ततेणं ते मागंदियदारया तत्थवि सई वा जाव आलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवा०२ तत्थ णं वावीसु यजाव आलिघरएसु य जाव विहरंति, ततेणं ते मागंदियदारया तत्थवि सतिं वा जाव अलभ० जेणेव पञ्चथिमिल्ले वणसंडे तेणेव उवा०२ जाव विहरति, तएणं ते मा. गंदिय० तत्थवि सतिंवा जाव अलभ० अण्णमण्णं एवं वयासी --एवं खल्लु देवाणुप्पिया! अम्हे रयणदीवदेवया एवं वयासी-- एवं खलु अहं देवाणुप्पिया ! सक्कस्स वयणसंदेसेणं सुट्रिएण लवणाहिवहिणा जाव माणं तुम्भं सरीरगस्स वावत्ती भविस्सति तं भवियत्वं एत्थकारणेणं, तं सेयं खलु अम्हं दक्खिणिलं किया। समुद्धात करके फिर वह उस प्रसिद्ध देवगति से २१ घार लवण समुद्र के चारों ओर पर्यटन करने में प्रवृत्त हो गई ॥ मू० ४ ॥ સમુદ્દઘાત કરીને તે પોતાની પ્રસિદ્ધ દેવ ગતિથી એકવીશ વખત લવણસમુદ્રની ચારે બાજુએ ભ્રમણ કરવામાં પ્રવૃત્ત થઈ ગઈ છે સૂત્ર “ ” !!
For Private And Personal Use Only