Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
1
hot
ज्ञाताधर्मकथा
w
हृति । तत्= तस्मात् 'जीयमेयं' जीतमेतत् - जीतं मर्यादा- परम्पराऽऽगत आचारः एतत् एवमस्ति यद्- 'तीयप चुप्पन्नमगा गयाणे' अतीत प्रत्युत्पनानागतानां =भूतवर्तमान भाविनां कालत्रय वर्तिनामित्यर्थः शक्राणं देवेन्द्राणां देवराजानाम् यद् अईतां भगवतां निष्क्रामतामिमामेत गं वक्ष्यमाणाम् ' अत्थ संपयार्ण' अत्थसंपया ' इति लुप्त द्वितीयान्तम्- अर्थसंपद् खलु दातुम् यदा- अर्हन्तो भगवन्तो निष्क्रमणाभिमुखा भवन्ति, तदा तेषां मातापित्रोर्गृहेऽर्थसंपदमुपनयन्ति देवेन्द्रा इति मर्यादाऽस्तीत्यर्थः । इन्द्राः कियद्रव्यं ददतीत्याकाङ्क्षायामाह तं जहाइत्यादि - तद्यथा ।
Acharya Shri Kailassagarsuri Gyanmandir
तिष्णेव य कोडिसया अट्ठासीति च होति कोडीओ । असिति च सयसहस्सा इंदा दलयंति अरहाणं ॥ १ ॥ श्रीण्येव च कोटिशतान्यष्टाशीतिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि इन्द्रा ददति अर्हताम् ॥ १ ॥
श्रीणि कोटिशतात्रि, अष्टाशीति कोटयः, अशी तिशतसहस्राणि वर्णदीनाराणि aresarf निष्क्रमणे वार्षिकदानाय दातव्यानि भवन्ति तानीन्द्रा अर्हतां भवमे ददति = अर्पयन्ति ।
में मल्ली नाम के अरिहंत प्रभु " में दीक्षा धारण करूँगा " ऐसा विचार -कर रहे हैं (तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सक्काणं ३ अरहंताणं भगवंताणं निक्खममागानां इमेयारूवं अस्थ संपयाणं दलितए ) इस लिये कालत्रयवन्त देवेन्द्रों का परम्परागत यह आचार है कि वे दीक्षा लेने के लिये तत्पर हुए तीर्थकर प्रभुओं के माता पिताओं के घर अर्थ संपत्ति प्रदान करें देवेन्द्र जो अर्थ संपत् प्रदान करते हैं ( तं जहा ) उस का प्रमाण इस प्रकार है तीन सौ करोड, अट्ठासी करोड, और अस्सी लाख स्वर्ण दीनारें । वार्षिक दान में तीर्थकरों के निष्क्रमण के समय में इतना द्रव्य इन्द्र उन के भवन पर लाकर रखते हैं।
( तं जीयमेयं तीय पच्चुपन्नमणा गयाणं सक्कार्ण ३ अरहंताणं भगवंताणं निक्खममाणानां इमेयाख्वं अस्थसंपयाणं दलितए)
એટલા માટે કાળત્રયવતી ધ્રુવેન્દ્રોના પરપરાથી ચાલતા આવેલા આ પ્રમાણેના આચાર છે કે તેઓ દીક્ષા લેવા માટે તૈયાર થયેલા તીથ કર પ્રભુના માતા-પિતાઓને અથ સપત્તિ અપણુ કરે તે પ્રમાણે ઇન્દ્ર અ સંપત્તિ અપે छे (सं जहा) तेनुं प्रमाणु या प्रमाणे छे. “त्रखुसी रोड, हरियाशी रोड भने એશી લાખ સ્વણુ મુદ્રાએ, વાર્ષિક જ્ઞાનમાં, તીર્થંકરાના નિષ્ક્રમણના વખતે આટલું દ્રવ્ય ઇન્દ્ર તેમને ઘેર પહેાંચાડે છે,
66
For Private And Personal Use Only