Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८
हाताधर्मकथासूत्रे यदुक्तम्भूयांस्यपि तपांसिस्युः, प्रसिद्धानि जिनागमे । परंश्रीविंशतिस्थान.- तपस्तुल्यं तपो नहि. ॥ १॥ अन्यच्च-बीसाए अन्नयर, ठागं आराहिऊण जे जीवा । अरिहाईणं मज्झे, जिणिदपदमुत्तमं लहइ. ॥ २॥ पुनः-पुरिमेण पच्छिमेणय, एए सव्वे वि फासिया ठाणा. । मज्झिमगेहिं जिणेहिं, एगं दो तिणि सव्वे वा. ॥ ३॥
इतिवचनादादिनाथजीवेन वर्धमानजीवेन च पूर्वस्मिन् तृतीयभवे सर्वाणि विंशतिस्थानकानि सेवितानि, अन्याविंशतितीर्थकरजीवैरेकं द्वे त्रीणि सर्वाण्यपि स्पृष्टानि, नियमो नास्ति । मल्लीनाथ जीवेन तु सर्वाण्येव सेवितानीति भावः।
एतेषु विंशति संख्याकेषु ये वसन्ति तदाराधनायां प्रवृत्ता भवन्ति, ते स्थानकवासिनः कथ्यन्ते । उक्तं च
" तित्थंगर पयदाइसु, वसइ य वीसासु ठाणगेसुं जं।
आराहणट्टमणिसं, ठाणगवासी य सो हवए ॥ १ ॥" छाया-" तीर्थङ्कर पददायिषु वसति च विंशतौ स्थानकेषु यत् ।
आराधनार्थमनिशं, स्थानकवासो च स भवति ॥ १॥" इति।
आदि नाथ प्रभु के जीव ने और श्री महावीर प्रभुके जीवने पूर्व तृतीय भव में समस्त बीस स्थानों की आराधना की थी। बीच के बाकी २२ तीर्थकरों ने किन्हींने एक किन्हींने २ किन्हींने ३ स्थानों की
और किन्हीं २ ने सवहीं स्थानों की आराधना की । ऐसा नियम नहीं हैं कि तीर्थंकर प्रकृति के बंध के लिये इन बीसोही स्थानों की आरा. धना करनी पड़ती हो। मल्लिनाथ के जीव ने तो इन बीसोही स्थानो की आराधना की। बीस स्थानों में जो रहते हैं उनकी आराधना करने में प्रवृत्त होते हैं—वे स्थानकवासी कहलाते है। उक्तंच-तर्थकर
પૂર્વતીય ભવમાં આદિનાથ પ્રભુના જીવે અને શ્રી મહાવીર પ્રભના જીવે વીસ સ્થાનની આરાધના કરી હતી. વચ્ચેના શેષ બાવીસ તીર્થકરે માંથી કેઈએ એક કેઈએ બે, કેઈએ, ત્રણ સ્થાનની અને કેઈ કેઈએતો બધા સ્થાનેની આરાધના કરી હતી. એ કઈ ચોક્કસ નિયમ નથી કે તીર્થ. કર પ્રકૃતિના બંધને માટે ઉક્ત વીસે વીસસ્થાનની આરાધના કરવી જ પડતી હોય. મલિલનાથના જીતે આ બધાની વીસેવીસ સ્થાનની આરાધના કરી હતી. આ વિસ સ્થાનમાં જે રહે છે તેમની આરાધના કરવામાં જે તત્પર રહે છે તેઓ “સ્થાનકવાસી” કહેવાય છે ઉલ્લંચ-તીર્થંકર પ્રકૃતિને આપનારા ઉક્ત વીસ
For Private And Personal Use Only