Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अगरधर्मामृतवर्षिणी टीका अ० ८ महाबलादिषट् राजचरितनिरूपणम् २७५
चारुपर्वतं चारुनामकं पर्वतं ' दुरूहंति ' दूरोहन्ति = आरोहन्ति, ' दुरूहित्ता' दूरुह्य = आरुह्य यावद् पृथिवीशिलापट्टकं प्रमार्ण्य पादपोपगमनं स्वीकृत्य द्विमासिक्यासंलेखनया सर्विंशतिकं भक्तशतं 'चउरासीइं वाससय सहस्साई' चतुरशीर्ति वर्षशतसहस्राणि= चतुरशीतिलक्षवर्षाणि श्रामण्यपर्यायं = चारित्रपर्यायं पालयन्ति, पालयित्वा चतुरशीतिं पूर्वशतसहस्राणि चतुरशीतिलक्षपूर्वाणि सर्वांयुः पालयित्वा जयन्ते विमाने देवतयोपपन्ना: देवत्वेनोपपातमुत्पत्तिं प्राप्ताः ।
E
तत्र खलु अस्त्येककानां देवानां द्वात्रिंशत्सागरोपमाणि यावत् स्थितिः । तत्र खलु महाबलवर्नानां षण्णां देवानां देशोनानि द्वात्रिंशत्सागरोपमाणि स्थितिः । महाबलस्य देवस्य प्रतिपूर्णानि द्वात्रिंशत्सागरोपमाणि स्थितिर्जाता ।। सू०८ ॥ इस तरह ये सातों ही अनगार भगवंत स्थविरों से आज्ञा लेकर चारु नाम के पर्वत पर पहुँचे वहां पहुँच कर उन्हों ने वहां के शिलापट्टक की प्रमार्जमा की बाद में पादपोपगमन संथारा धारण कर लिया । दो मास की संलेखना से १२० भक्तों का छेदन कर उन्हों ने ८४ लाख वर्ष तक श्रामण्य पर्याय का पालक किया ।
इस तरह अपनी ८४ लाख पूर्व की समस्त आयु समाप्त कर अन्त में देह का परित्याग कर वे पांच अनुत्तर विमान के अन्दर जयन्त विमान में (तत्थणं अत्थे गहयाणं देवाणं बत्तीसं सागरोवमाई० ठिई तस्थणं महन्थलवज्जाणं छण्हं देवाणं देणाई बत्तीसं सागरोवमाइं ठिई महत्पलस्स देवस्स पडिपुनाई बत्तीसं सागरोवमाई ठिई ) वहां कितने क देवों की बत्तीस सागर प्रमाण स्थिति है सो महाबल को छोड़कर छह देवों की स्थिति कुछ कम बत्तीस सागर की हुई और महावल की स्थिति पूर्ण बत्तीस सागर की हुई । " सूत्र ९
ܕܕ
ભગવત સ્થવિ રાની આજ્ઞા પ્રાપ્ત કરીને ચારુ નામે પર્વત ઉપર પહોંચ્યા. ત્યાં પહેાંચીને તેઓએ પાપાપગમન સંથારો ધારણ કર્યાં.
For Private And Personal Use Only
આ પ્રમાણે પોતાને ૮૪ લાખ પૂર્વનું સપૂર્ણ આયુષ્ય પૂરું કરીને અન્તે દેહ છેાડીને તેએ પાંચ અનુત્તર વિમાનમાં જયન્ત નામના વિમાકમાં દેવના પર્યાયથી જન્મ પામ્યા.
( तत्थणं अथेगयाणं देवाणं बत्तीसं सागरीवमाई० ठिई - तत्थणं महब्बल वज्जाणं छण्हं देवाणं देमुणाई बत्तीसं सागरोवमाई ठिई )
ત્ય'ના કેટલાક દેવાની ખત્રીશ સાગર પ્રમાણુ સ્થિતિ છે. મહાખલને ખાદ કરતાં બીજા છ દેવાની સ્થિતિ ખત્રીશ સાગર પ્રમાણમાં થેાડી આછી થઈ અને મહામલની સ્થિતિ પૂરી ખત્રીશ સાગર જેટલી થઇ । સૂત્ર “ ૮''
66